________________
निरिणत्व-भवन-प्रकाराः । शिष्यस्य चतुर्विधा विनय-प्रतिपत्तिः । चूर्यां संयम-ध्रुव-योग-युक्ततादि-स्वरुपम् ।
से किं तं भारपच्चोरुहणता ? भार-पच्चारुहणता चउनिहा पन्नत्ता तं जहा-असंगहिय-परिजनं संगिण्हिता भवति, सेहं आयार-गोयरं गाहेत्ता भवति, साहम्मियस्स गिलायमाणस्स अधाथामं वेतावच्चे अब्भुढेत्ता भवति, साहम्मियाणं अधिकरणंसि उप्पन्नंसि तत्थ अणिस्सतोवस्सिए वा सिं तो अपक्ख-गाही मज्झत्थ-भावभूते सम्मं ववहरमाणे तस्स अधिकरणस्स खामणविओसमणताए सया समियं अब्भुढेत्ता भवइ, कहं नु साहम्मिया अप्प-सद्दा अप्प-झंज्झा अप्प-कलहा अप्प-तुमंतुमा संजम-बहुला संवर-बहुला समाहिबहुला अपमत्ता संजमेण तवसा अप्पाणं भावेमाणा णं एवं च णं विहरेज्जा, से तं भार-पच्चोरुहणताए ||४|| एसा खलु थेरेहिं भगवंतेहि अट्ठविहा गणि-संपया पन्नत्ता त्ति बेमि ।।
॥ चउत्थिया दसा सम्मत्ता || चू०-कतरा सा संपदा ? उच्यते-'सुतं मे आउसंतेणं भगवता एवमक्खायं जाव आयारसंपदा । किं पढमं आयारसंपदा ?, उच्यते-जेण पढमं पव्वाविज्जंतस्स चेव उवदेसो । एवं गंतव्वं चिट्ठितव्वं निसीयण-तुयट्टण-पडिलेहण-रयहरण-गहो य उवदिस्सिज्जंति । एतासिं आयार-संपदादीणं दुग-तिगचउ-पंच-छ सत्त-अट्ठगसंजोगेण भंगा कातव्वा, दुगसंजोगो आयारसंपन्ने णामेगे णो सुतसंपन्ने ४ एवमायार-सरीरेणवि ४ एवं जावाऽऽयार-संगह-परिण्णाएवि ४ । एवं सुतेणवि उवरील्लाणि पदानि भाणितव्वाणि जाव पओगमति-संपदाए संगहपरिणाए च चउभंगेण एवेते अट्ठावीसं दुगसंजोगा, एक्केक्क चउभंगो । तियसंजोगेण आयारसंपन्ने सुयसंपन्ने सरीरसंपन्ने अट्ठभंगा एवं छपण्णं तियसंजोगा कातव्वा, एक्केक्के अट्ठभंगा | आयारसंपन्ने सुयसंपन्ने सरीरसंपन्ने वयणसंपन्ने सोलसभंगा, एवं सत्तरि चउक्का संजोगा कायव्वा, सवत्थ सोलसभंगा । छप्पण्णं पंच संजोगा, सव्वत्थ बत्तीसं बत्तीसं भंगा । अठ्ठावीसं छक्कसंजोगा । सव्वट्ठ चउसट्ठिभंगा | अट्ट सत्त-संजोगा सव्वत्थ अठ्ठावीसुत्तरं २ भंगसतं । एक्को अट्ठसंजोगो तत्य बे सताणि छप्पण्णाणि भवंति । एत्थ पढमो अट्ठभंगो पसत्थो ।
आयारसंपदा चउव्विधा-संजम-धुवजोग-जुत्ते यावि भवति, पडिलेहणपप्फोडणादिसु, सतरसप्पगारो वा संजमो सो दुविधो, बाहिरो अभितरो य । बाहिरो चोद्दसविधो । अभितरो मणवयणकायजोगो ३ एतेसु ध्रुवो जोगो जस्स -नित्योपयोगो वा । चशब्दाद् नाणादीसु व नित्योपयोगः । अपिग्रहणात् परंपि ఉంంంంంంంంంంంంం 3 వంతయంతీయం