________________
''श्रीदशाश्रुतस्कंधे गणि-संपदा-अध्ययनम्
निरिणत्तं गच्छइ, तं जहा- (१) आयार-विणयेन, (२) सुयविणयेन, (३) विक्खे वणा-विणयेणं, (४) दोस-निग्घायणा-विणएणं ।,
से किं तं आयार-विणए ? आयार-विणए चउबिहे पन्नत्ते तं जहा संजम-सामायारीयावि भवति, तव-सामायारीयावि भवति, गण-सामायारी यावि भवति, एगल्ल-विहार-सामायारीयावि भवति से तं आयार-विणए ।।१।
से किं तं सुयविणये ? सुय-विणए चउबिहे पन्नत्ते तं जहा-सुर वाएति, अत्थं वाएति, हियं वाएति, निस्सेसं वाएति, से तं सतविणए ॥२॥
___ से किं तं विक्खेवणा-विणये ? विक्खेवणा-विणये चउविहे पन्नत्ते । जहा-अदिठ्ठधम्म दिट्ठ-पुव्वगत्ताए विणएइत्ता भवति, दिट्ठ-पुव्वगं साहम्मियः त्ताए विणएइत्ता भवति, चुय-धम्माओ धम्मे ठावइत्ता भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए अणुगामियत्ताए अब्भुढेत्ता भवइ, से तं विक्खेवणा-विणये ||३||
से किं तं दोसनिग्घायणा-विणए ? दोस-निग्घायणा-विणए चउबिहे पन्नत्ते तं जहा-कुद्धस्स कोहं विणएत्ता भवइ, दुट्ठस्स दोसं णिगिण्हित्ता भवइ, कंखियस्स कंखं छिदइत्ता भवति, आया सुप्पणिहिए भवति, से तं दोसनिग्घायणा-विणए ||४||
__ तस्स णं एवंगुण-जातीयस्स अंतेवासिस्स इमा चउबिहा विणयपडिवत्ती भवइ, तं जहा- (१) उवगरण-उप्पायणा (२) साहिल्लया (३) वण्णसंजलता (४) भार-पच्चोरुहणता ।
से किं तं उवगरण-उप्पायणा ? उवगरण-उप्पायणा चउबिहा पन्नत्ता तं जहा-अणुप्पण्णाइं उवकरणाइं उप्पाएत्ता भवइ, पोराणाइं उवकरणाइं सारक्खित्ता भवइ संगोवित्ता भवइ, परित्तं जाणित्ता पच्चद्धरित्ता भवइ, अहाविधि संविभइत्ता भवति, से तं उवकरण-उप्पाणयता ||१||
से किं तं साहिल्लया ? साहिल्लया चउबिहा पन्नत्ता तं जहा. अणुलोम-वइ-सहिते यावि भवति, अणुलोम-काय-किरियत्ता, पडिरूव-कायसंफासणया, सव्वत्थेसु अपरिलोमया, से तं साहिल्लया ||२||
से किं तं वण्ण-संजलणता ? वण्ण-संजंलणता चउविहा पन्नत्ता तं जहा-अधातच्चाणं वण्णवाई भवति, अवण्णवातिं पडिहणित्ता भवइ, वण्णवातिं अणुवूहइत्ता भवति, आया वुड्ढ-सेवीयावि भवति, से तं वण्ण-संजलणता ||३|| addddddddddddddddddal ३२ adddddddddddddddddddddded