________________
अष्टप्रकारा गणिसंपदा । धारणा-मत्यादीनां प्रकाराः ।
भवइ, परिचिय-सुते यावि भवति, विचित्त-सुये यावि भवइ, घोसविशुद्धिकरे यावि भवइ से तं सुयसंपदा ।।२।।
से किं तं सरीरसंपदा ? चउबिहा पन्नत्ता तं जहा- आरोह-परिण्णाहसंपन्ने यावि भवति, 'अणोतप्पसरीरे, थिरसंघयणे, बहुपडिपुन्नेदिए यावि भवइ, से तं सरीरसंपदा ||३||
से किं तं वयणसंपदा ? चउबिहा पन्नत्ता तं जहा-आदिज्जवयणे यावि भवइ, महुर-वयणे यावि भवइ, अणिसिय-वयणे यावि भवइ, 'फुडवयणे यावि भवइ, से तं वयणसंपदा ||४||
___से किं तं वायणा-संपदा ? वायणासंपदा चउबिहा पन्नत्ता तं जहाउद्दिसति विजयं, विजयं वाएति, परिनिव्वावियं वाएति, अत्थनिज्जवए यावि वाएइ, से तं वायणासंपदा ||५||
से किं तं मतिसंपदा ? मतिसंपदा चउबिहा पन्नत्ता तं जहा- 'उग्गहमतिसंपदा, 'इहामती, अवायमती, "धारणामती, से किं तं उग्गहमती ? उग्गहमती छबिहा पन्नत्ता तं जहा- खिणं उगिण्हति, बहु उगिण्हति, बहुविहं उगिण्हइ, धुवं उगिण्हइ, अणिसियं उगिण्हइ, असंदिद्धं उगिण्हइ, से तं उग्गहमती, एवं इहामतीवि, एवं अवायमती, से किं तं धारणामती ? धारणामती छविहा पन्नत्ता तं जहा-बहु धरेति, बहुविधं धरेइ, पोराणं धरेति, दद्धरं धरेति, अणिस्सियं धरेइ, असंदिद्धं धरेति, से तं धारणामति, से तं मतिसंपदा ॥६॥
से किं तं पयोग-संपदा ? पयोग संपदा चउविधा पन्नत्ता तं जहाआतं विदाय वादं पयुंजित्ता भवइ, परिसं विदाय वादं पयुंजित्ता भवइ, खेत्तं विदाय वादं पयुंजित्ता भवइ, वत्थु विदाय वादं पयुंजित्ता भवइ, से तं पयोगसंपदा ||७||
से किं तं संगह-परिण्णा ? संगह-परिण्णा चउब्विहा पन्नत्ता तं जहाबहुजण पायोग्गताए वासावासासु खेत्तं पडिलेहित्ता भवइ, बहुजणपायोग्गताए पाडिहारिय-पीढ-फलग-सेज्जासंथारयं ओगेण्हित्ता भवइ, कालेणं कालं समाणइत्ता भवइ, अहागुरुं संपूएत्ता भवति, से तं संगहपरिण्णा संपदा ||८||
___ आयरितो अंतेवासी इमाए चउविधाए विणय-पडिवत्तीए विणयेत्ता १. अत्वज्जनीय-शरीरः । २. 'असंदिद्ध-वयणो' पाठान्तरम् । ३. विमर्शपूर्वकं वाचयति । ఉంటుందనీయంగం అంతంతుతం సంయయం