________________
"श्रीदशाश्रुतस्कंधे गणि-संपदा अध्ययनम्-४
परिजाणति, जधा गोहि गोमितो', हिरण्णेण हेरण्णितो, दव्वं वा जो परिजाति जीवादि-सोभणासोभणं वा दव्वं । खेत्तेण वा खेत्तस्स वा जम्मि वा खेत्ते वन्निज्जति । कालेण वा कालस्स वा जम्मि वा काले वन्निज्जति । भावस्स वा परिण्णा भावेण परिन्ना- जधा एरिसो उदयिओ उदीरणा-लक्खणो वेदणा-लक्खण इत्यर्थः । उवसम-लक्खणो उवसमिओ, खय-लक्खणो खाइतो, किंची खीणं किंचि उवसंतं खतोवसमिओ, तांस्तान् भावान् परिणमतीति पारिणामिकः । समवाय-लक्खणोसन्निवातितो, एवं जो परिजाणति तेणायरिएणं संगह-परिण्णेणं गच्छो परिट्टियव्वो । कथं ? जध गयकुल संभूतो गाथा ३० ।।
जह गयकुल-संभूओ गिरि-कंदर कडग-विसम- दुग्गेसु । परिवहइ अपरितंतो निअय-सरीरुग्गए दंते ||६||
जहा तस्स गयकुलस्स अप्पणो य बाधा ण भवति तथा गच्छति । उवसंहारो तह पवयणभत्ति० गाथा ३१ ॥
तह पवयण-भत्ति-गओ साहम्मिय वच्छलो असढ भावो । परिवहइ असहुवग्गं खेत्त-विसम-काल- दुग्गेसु ||७||
तेण पगारेण तथा, पवयणं दुवालसंगं, साधम्मिय- वच्छल्लो जधा वइरसामी, असढभावो माया - विउत्तो, दव्वखेत्तकालभावावतीसु परिवट्टति असहुवग्गं, खेत्तं विसमं अद्वाणे खलु खेत्तेसु वा, काले अशिवोमोदरिया दुब्भिक्खेसु, भावे गिलाणातिसु वा नाणादिसु वा दव्वादिसंगहेण वा । अट्ठपगाराए गणिसंपदाए उववेतो भवति गणिजोग्गो वा भवति ।
चतुर्थदशा-गणि-संपदा-ऽध्ययन-मूलसूत्रम् ।
मू०-सुयं मे आउसंतेण भगवया एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं अट्ठ-विहा गणि-संपदा पन्नत्ता, तंजधा - (१) आयारसंपदा (२) सुतसंपदा (३) सरीरसंपदा (४) वयणसंपदा (५) वायणसंपदा (६) मतिसंपदा (७) पओगसंपदा (८) संग्गहपरिण्णा णामं अट्ठमा ।
से किं तं आयारसंपदा, चउविहा पन्नत्ता तंजहा संयम धुवयोग- जुत्ते यावि भवति, असंगहियप्पा, अणियत- वित्ती, वुड्ढसीले यावि भवति से तं आयार-संपदा ||१||
से किं तं सुय-संपदा ? चउव्विहा पन्नत्ता तं जहा बहुसुते यावि १. गोमिकः-गोमान् ।
३०
రరరర
తల్