________________
संपदा - निक्षेपः । भाव-संपदा-वर्णनम् ।
णवणउति हिरण्ण-कोडीउ । खेत्तस्संपदा छण्णउतिं गामकोडीओ एवं दोणमुहनगरादि-विभासा । कालसंपदा चउरासीति पुव्व-सयसहस्साणि भरहस्स आउगं, जमि वा काले वन्निज्जति ।
भावसंपदा छव्विधा ओदयियादि । तत्थोदयिगो एगवीसति-भेदो गतिकषाय-लिंग-मिथ्यादर्शन-अज्ञान असंयता ऽसिद्ध-लेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः । गतिर्नरकादि : ४, कषायाः क्रोधादिकाः ४, लिंगं इत्थिवेदादि ३, मिच्छतं अण्णाणं असंजमो असिद्धत्तणं च एगेगभेदं । लेस्सा कण्हलेस्सादि ६ । एस एगवीसति-भेदो उदयितो भावो ।
उवसमितो दुव्विहो सम्मत्त चस्तििाणि ।
खाइतो नवभेदो । तं केवंलनाणं केवलदंसणं दाणं लाभो भोगो उपभोगवीरियाणि सम्मत्तं चरितं च ।
खातोवसमितो अट्ठारसभेदो-ज्ञाना-ऽज्ञान-दर्शनदानलब्ध्यादयश्चतुस्त्रित्रिपंचभेदाः सम्यक्त्व-चारित्र-संयमासंयमाश्च । नाणं चउव्विहं - मति- सुत-ओधि ́मणपज्जवाणि । अन्नाणं तिविधं मतिअन्नाणं सुतअन्नाणं विभंगनाणं । दरिसणं तिविधं-चक्खू अचक्खू ओधिदंसणं च । लद्वी पंचभेदा दाणलद्धी लाभभोग-उवभोग-विरीयलद्धी खतोवसमियं सम्मत्तं चरितं च संजमासंजमो य । एस अट्ठारसविधो मिस्सो भावो ।
परिणामितो तिविधो-जीव-भव्याभव्यत्वादीनि च । जीवत्वं भव्यत्वं अभव्यत्वं च । आदिग्रहणात् अस्तित्वं अन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्त्वं अ-सर्वगत्वं अनादिकर्म-संतानत्वं प्रदेशवत्वं अरूपित्वं नित्यत्वं इत्येवमादयोऽप्यनादि-परिणामिका जीवस्स भावा भवंति ।
सन्निवातिओ एतेसिं चेव पंचण्हवि भावाणं संजोगेण भवति । एत्थ खतोवसमियभावसंपदातो अधिगारों, उदईओ वि उरालिय-वेउव्वियाहारगसरीरसंपदाए सेसेसुवि जधासंभवं जोएतव्वं । सुतसंपदा जहन्नेण कप्प-ववहारा, उक्कोसेण चोद्दसपुव्वाणि, संगह परिण्णा नाम अट्ठमत्ति, तीसे विभासा-सा छव्विहासंगह-परिण्णा णामादि षट्का, नामठवणातो तहेव । दव्वसंगहपरिण्णा जाणति वत्थपत्तादि, जेण वा जो संगिण्हितव्वो, तं परिजाणति । खेत्तसंगहपरिण्णा अद्वाणादिसु जो विधी तं परिजाणति । खेत्तं वा जोग्गाजोग्गं जाणति । काले ओमोदरियासु विधिं जाणति । भावे गिलाणादिसु । दव्वेण वा चेतणाचेतणेण २९ వరదతతరం