________________
"श्रीदशाश्रुतस्कंधे गणि-संपदा-अध्ययनम्-४
येन चासौ गणिसंपदा एवं भवति , तं जाणति चशब्दात्तद्गुणोपेतश्च , गण-गुणसंख्याने तस्सेगट्ठियाणि तं० । णायं गणि० गाथा २६ ।
नायं गणिअं गुणिअं गयं च एगढ़-एवमाईअं । नाणी गणित्ति तम्हा धम्मस्स विआणओ भणिओ ||२||
णातं गणितं गुणितं गतं च एगटुं एवमादीयं । अभिधाणतो विसेसो, ण तु अत्थतो, आदिग्रहणात् विदितं आगमितं उपलब्धमित्यर्थः । नाणी गणित्ति तम्हा तस्मात् कारणात् । किं चान्यत् । आयारम्मि अधीते० गाथा २७ ।।
आयारंमि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणि-ट्ठाणं ||३||
आयारो पढमं अंगं, तंमि अधीते, पढिते उपलद्धे । समणधम्मो दसप्पगारो णातो भवति । तम्हा कारणा आयारं जो धरेति सो आयारधरो पढमं गणीहाणं, उवज्झाय-ट्ठाणं बितीयं कप्प-व्यवहार-सूतगडं वा अंगं प्रति । गण-संगहुवग्गह-कारउ० गाथा २८।।
गण-संगहुवग्गह-कारओ गणी जो पहू गणं धरिउं । तेण णओ छक्कं संपयाए पगयं चउसु तत्थ ॥४॥
गणसंग्रह-कारओ णाम एगो णो उवग्गह-कारतो भंगा ४ गणी-आयरियो पभू-समत्थो । दव्वगणो गच्छो, भावगणो णाणादि ३ धारेउं परियट्टितुं पभू, तेणेति जो पुव्वद्धण वन्नितो । णउत्ति-नीतिर्नयः अहिगार इत्यर्थः ।।
संपदा इदाणिं सा छविधा नामादि, जेण भणितं-छक्कं संपदाए, नाम संपदा जस्स णामं जीवादीणं ३ । ठवणा-संपदा चित्रकर्मादिषु । पगतं अधिकारः चउसु दव्व-खेत्त-काल-भावेसु, नामठवणासु नाऽधिकारो | दव्वे भावे० गाथा २९॥
दवे भावे य सरीर-संपया छबिहा य भावंमि । दवे खेत्ते काले भावम्मि य संगह-परिण्णा ||५||
अथवा दुविहा संपदा-दव्वे य भावे य । दंव्वे सरीर-संपदा भावे छविहा य भावम्मि | च-सद्दा खेत्त-काल-संपदादि भासितव्वा । सरीरेण ओरालिय-आहारग-वेउव्विएण ओदतिएण । उक्तं च-मूलं खलु 'दव्वपलित्थयस्स तहा आरोहपरिणाहा । अथवा दव्व-संपदा तिविधा-सचित्ता छण्णउतिं मणुस्सकोडीओ चक्किस्स तेहिं संपदा चउरासीतिं हत्थि-सयसहस्सा, कुइकण्णस्स गावीओ | अचिता नंदस्स १. पर्यास्तिका आसनविशेषस्तस्य । २. कुचिकर्णनामा गृहपतिस्तस्य । ఉదంతం ఉండింతలేంత ఉంటతంతుండితీతంతం