Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 62
________________ संपदा - निक्षेपः । भाव-संपदा-वर्णनम् । णवणउति हिरण्ण-कोडीउ । खेत्तस्संपदा छण्णउतिं गामकोडीओ एवं दोणमुहनगरादि-विभासा । कालसंपदा चउरासीति पुव्व-सयसहस्साणि भरहस्स आउगं, जमि वा काले वन्निज्जति । भावसंपदा छव्विधा ओदयियादि । तत्थोदयिगो एगवीसति-भेदो गतिकषाय-लिंग-मिथ्यादर्शन-अज्ञान असंयता ऽसिद्ध-लेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः । गतिर्नरकादि : ४, कषायाः क्रोधादिकाः ४, लिंगं इत्थिवेदादि ३, मिच्छतं अण्णाणं असंजमो असिद्धत्तणं च एगेगभेदं । लेस्सा कण्हलेस्सादि ६ । एस एगवीसति-भेदो उदयितो भावो । उवसमितो दुव्विहो सम्मत्त चस्तििाणि । खाइतो नवभेदो । तं केवंलनाणं केवलदंसणं दाणं लाभो भोगो उपभोगवीरियाणि सम्मत्तं चरितं च । खातोवसमितो अट्ठारसभेदो-ज्ञाना-ऽज्ञान-दर्शनदानलब्ध्यादयश्चतुस्त्रित्रिपंचभेदाः सम्यक्त्व-चारित्र-संयमासंयमाश्च । नाणं चउव्विहं - मति- सुत-ओधि ́मणपज्जवाणि । अन्नाणं तिविधं मतिअन्नाणं सुतअन्नाणं विभंगनाणं । दरिसणं तिविधं-चक्खू अचक्खू ओधिदंसणं च । लद्वी पंचभेदा दाणलद्धी लाभभोग-उवभोग-विरीयलद्धी खतोवसमियं सम्मत्तं चरितं च संजमासंजमो य । एस अट्ठारसविधो मिस्सो भावो । परिणामितो तिविधो-जीव-भव्याभव्यत्वादीनि च । जीवत्वं भव्यत्वं अभव्यत्वं च । आदिग्रहणात् अस्तित्वं अन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्त्वं अ-सर्वगत्वं अनादिकर्म-संतानत्वं प्रदेशवत्वं अरूपित्वं नित्यत्वं इत्येवमादयोऽप्यनादि-परिणामिका जीवस्स भावा भवंति । सन्निवातिओ एतेसिं चेव पंचण्हवि भावाणं संजोगेण भवति । एत्थ खतोवसमियभावसंपदातो अधिगारों, उदईओ वि उरालिय-वेउव्वियाहारगसरीरसंपदाए सेसेसुवि जधासंभवं जोएतव्वं । सुतसंपदा जहन्नेण कप्प-ववहारा, उक्कोसेण चोद्दसपुव्वाणि, संगह परिण्णा नाम अट्ठमत्ति, तीसे विभासा-सा छव्विहासंगह-परिण्णा णामादि षट्का, नामठवणातो तहेव । दव्वसंगहपरिण्णा जाणति वत्थपत्तादि, जेण वा जो संगिण्हितव्वो, तं परिजाणति । खेत्तसंगहपरिण्णा अद्वाणादिसु जो विधी तं परिजाणति । खेत्तं वा जोग्गाजोग्गं जाणति । काले ओमोदरियासु विधिं जाणति । भावे गिलाणादिसु । दव्वेण वा चेतणाचेतणेण २९ వరదతతరం

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174