Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 61
________________ "श्रीदशाश्रुतस्कंधे गणि-संपदा-अध्ययनम्-४ येन चासौ गणिसंपदा एवं भवति , तं जाणति चशब्दात्तद्गुणोपेतश्च , गण-गुणसंख्याने तस्सेगट्ठियाणि तं० । णायं गणि० गाथा २६ । नायं गणिअं गुणिअं गयं च एगढ़-एवमाईअं । नाणी गणित्ति तम्हा धम्मस्स विआणओ भणिओ ||२|| णातं गणितं गुणितं गतं च एगटुं एवमादीयं । अभिधाणतो विसेसो, ण तु अत्थतो, आदिग्रहणात् विदितं आगमितं उपलब्धमित्यर्थः । नाणी गणित्ति तम्हा तस्मात् कारणात् । किं चान्यत् । आयारम्मि अधीते० गाथा २७ ।। आयारंमि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणि-ट्ठाणं ||३|| आयारो पढमं अंगं, तंमि अधीते, पढिते उपलद्धे । समणधम्मो दसप्पगारो णातो भवति । तम्हा कारणा आयारं जो धरेति सो आयारधरो पढमं गणीहाणं, उवज्झाय-ट्ठाणं बितीयं कप्प-व्यवहार-सूतगडं वा अंगं प्रति । गण-संगहुवग्गह-कारउ० गाथा २८।। गण-संगहुवग्गह-कारओ गणी जो पहू गणं धरिउं । तेण णओ छक्कं संपयाए पगयं चउसु तत्थ ॥४॥ गणसंग्रह-कारओ णाम एगो णो उवग्गह-कारतो भंगा ४ गणी-आयरियो पभू-समत्थो । दव्वगणो गच्छो, भावगणो णाणादि ३ धारेउं परियट्टितुं पभू, तेणेति जो पुव्वद्धण वन्नितो । णउत्ति-नीतिर्नयः अहिगार इत्यर्थः ।। संपदा इदाणिं सा छविधा नामादि, जेण भणितं-छक्कं संपदाए, नाम संपदा जस्स णामं जीवादीणं ३ । ठवणा-संपदा चित्रकर्मादिषु । पगतं अधिकारः चउसु दव्व-खेत्त-काल-भावेसु, नामठवणासु नाऽधिकारो | दव्वे भावे० गाथा २९॥ दवे भावे य सरीर-संपया छबिहा य भावंमि । दवे खेत्ते काले भावम्मि य संगह-परिण्णा ||५|| अथवा दुविहा संपदा-दव्वे य भावे य । दंव्वे सरीर-संपदा भावे छविहा य भावम्मि | च-सद्दा खेत्त-काल-संपदादि भासितव्वा । सरीरेण ओरालिय-आहारग-वेउव्विएण ओदतिएण । उक्तं च-मूलं खलु 'दव्वपलित्थयस्स तहा आरोहपरिणाहा । अथवा दव्व-संपदा तिविधा-सचित्ता छण्णउतिं मणुस्सकोडीओ चक्किस्स तेहिं संपदा चउरासीतिं हत्थि-सयसहस्सा, कुइकण्णस्स गावीओ | अचिता नंदस्स १. पर्यास्तिका आसनविशेषस्तस्य । २. कुचिकर्णनामा गृहपतिस्तस्य । ఉదంతం ఉండింతలేంత ఉంటతంతుండితీతంతం

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174