________________
त्रयास्त्रिंशद्- आशातना- व्याख्यानम् ।
लिता, मग्गतो आसन्ने चलण धूलि -छियादी' । एवं चिट्ठण - निसीयणेवि । उक्तं च-'न पक्खतो ण पुरतो' । कारणे पुण पंथमयाणमाणस्स अचक्खुगस्स वा पुरतो गच्छेज्जा, पडंतस्स विसमे रत्तिं वा जुवलितो गच्छेज्जा, गिलाणस्स वा साणाइभए वा मग्गतो आसन्ने गच्छिज्जा । (१-९) सेहो "रायणियेण सद्धिं " सूत्तं सद्धिं एगट्ठा आयमणं निल्लेवणं अविणयदोसा । अपवादो चिरवोसिरणे वासे भये वा अणुण्णाए आयामति सेहो । (१०) रातिणिएण सद्धिं सुत्तं एत्थवि अपवादो, गिलाणादिकारणे वा पुव्वमालोएज्जावि । (११) केसि राइणियस्स पुव्वं संलत्तए सुत्ते केइत्ति पासंडगिही इत्थी पुरिसो वा सपक्ख-परपक्खो वा साहू सावगो वा पुव्वसंलत्तउ त्ति दिट्टाभट्ठा पुव्वमालत्तो वा अत्यर्थं लवणं आलवणं किं ? भो केरिसं करेति कत्तोसि आगतो ? अविणतो, सर्वा हि क्रिया पूर्वं रातिणियस्स । (१२) कालासादणा सेहे रायणिस्स रातो वा सुत्तं संज्झा राती भणिया गाथा वाहरमाणस्स दोसा अविणतो परिभूतो य आयरिओ भवति । इमे वा अन्ने दोसा अहिडक्क-विस-विसूइय-२आलीवण मत्तग-गिलाणुक्तणादिविराहणा आउच्छोभणादि दोसा य । भवे कारणं न पडिसुणेज्जावि, सागारिय-सन्नायगादिसु । (१३) सेहे असणं वा सुत्तं वा आलोएति पडिदंसेति उवनिमंतेति तिन्नि सुत्तादिसुवि अविणतो, गिलाणादिकारणे वा करेज्जावि । (१४-१६) सेहे असणं वा सुत्तं अणामंतेत्ता अणापुच्छिता जस्स जस्सत्ति-संजतस्स असंजयस्स वा इच्छतित्ति जस्स रुच्चतित्ति खद्वंति-बहुगं दलइत्ति-देइ एत्थवि अविणयदोसा, "अगुरुस्स सन्निहितकरिज्जावि (१७) रातिणिण सद्धिं असणं ४ आहारेमाणे तत्थ सेहसूत्रं खद्धं खद्वंति वड्डवड्डेहिं लंबणेहिं, डागं-पत्तसागं-वाइंगण चिब्भिडवत्तिगादि उसढंति-वन्नगंधरसफरिसोववेतं, रसालं-रसितं दालिमं मज्झितादि, मणसा इवं मण्णुणं, मन्यते मणामंति, निद्धं-नेहावगाढं, लुक्खं "नेहेण भत्थिओ, अविणओ गेही य, अगारगं वा भुंजमाणस्स सव्वाणिवि करेज्जा । (१८) सेहे रातिणियस्स वाहरमाणस्स दो सुत्ता उच्चारेतव्वा । दिवसतो अपडिसुणणे । तत्थगतो चेद्वतो चेव । उट्ठित्ता चेव सोतव्वं । 'सण्णातग-भायण हत्थगतो वा । भुंजंतो वा "भयंतो वा । (१९-२०) भावासादणं । किंति वत्ता, किं एवं भणसि तुमंति, तुम्हारिसेहिं कस्स ण वट्टति । खद्वंति-बृहतशब्दोच्चारणं महता शब्देन कुद्धो भासति । तज्जातेणंति-कीस अज्जो गिलाणस्स न करेसि, भणति तुमं कीस ने करेसि ? तुमं
१. क्षुतादि । २ । आदीपनम् । ३. आयुः क्षोभः ४. 'गुरुस्स अ' पाठान्तरम् । ५. स्नेहेन भर्त्वितं रहितम् । ६. उच्चारप्रस्रवणभाजन-हस्तः । ७. परिवेषयन् ।
retro p4 ko
được