________________
"श्रीदशाश्रुतस्कंधे आशातना-अध्ययनम्-३
रागं उवणिमंतेत्ति पच्छा रायणियस्स आसादणा सेहस्स ||१६|| सेहे रायणिएण सद्धिं असणं वा ४ पडिग्गाहेत्ता तं रायणियस्स अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलयइ आसादणा सेहस्स ||१७|| सेहे असणं वा ४ पडिग्गाहित्ता राइणिएण सद्धिं आहारेमाणे तत्थ सेहे खद्धं खद्धं डाअं डाअं रसितं रसियं ऊसढं ऊसढं मणुण्णं मणुण्णं मणामं मणामं निद्धं निद्धं लुक्खं लुक्खं आहरेत्ता भवइ आसादणा सेहस्स ||१८|| सेहे रायणियस्स वाहरमाणस्स अपडिसुणित्ता भवइ आसादणा सेहस्स ||१९|| सेहे रायणियस्स वाहरमाणस्स तत्थगते चेव पडिसुणेत्ता भवति आसायणा सेहस्स ॥२०॥ सेहे रायणियस्स किं त्ती वत्ता भवति आसादणा सेहस्स ||२१|| सेहे रायणियं तुमं ति वत्ता भवति आसादणा सेहस्स ॥२२॥ सेहे रायणियस्स खद्धं खद्धं वत्ता भवति आसादणा सेहस्स ||२३|| सेहे रायणियं तज्जाएण तज्जाएण पडिभणित्ता भवइ आसादणा सेहस्स ||२४|| सेहे रातियणस्स कहं कहेमाणस्स इति एवं ति वत्ता न भवति आसायणा सेहस्स ||२५|| सेहे रायणियस्स कहं कहेमाणस्स नो सुमरसीति वत्ता भवति आसादणा सेहस्स ॥२६॥ सेहे रायणियस्स कहं कहेमाणस्स णो सुमणसे भवति आसादणा सेहस्स ||२७|| सेहे रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसाया सेस्स ||२८|| सेहे रायणियस्स कहं कहेमाणस्स कहं आच्छिंदित्ता भवति आसाणा सेहस्स ॥२९॥ सेहे रायणियस्स कहं कहेमाणस्स तीए परिसाए अणुट्ठिताए अभिन्नाए अवुच्छिन्नाए अव्वोगडाए दोच्चंपि तच्चंपि तमेव कहं कथिता भवति आसादणा सेहस्स ||३०|| सेहे रायणियस्स सेज्जासंथारगं पाएणं संघटित्ता हत्येणं अणणुण्णवेत्ता गच्छति आसादणा सेहस्स ||३१||
रायणिस्स सेज्जा - संथारए चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसाणा सेहस्स ||३२|| सेहे रायणियस्स उच्चासणंसि वा समासणंसि वा चिट्ठिता व निसीयित्ता वा तुयट्टित्ता वा भवति आसादणा सेहस्स ||३३||
एताओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीस आसायणाओ पन्नत्ताओ त्तिबेमि || तइया दसा सम्मत्ता ॥
चू०-किमाख्यातं- 'सेहे रातियणस्स पुरो गंता भवति आसातणा सेहस्स' ओम-रातिणितो सिक्खगो वा अगीतत्यो वा, आयरिय उवज्झाए मोत्तुं सेसा सव्वे सेहा, रायणिओ आयरितो महत्तरगो वा परियाएण । गच्छतीति गंता, दोसा पुरतो अविणओ, वाउक्काएज्जा धरंते आतविराहणा । सपक्खं जुव
hdd
२४