________________
''श्रीदशाश्रुतस्कंधे गणि-संपदा-अध्ययनम्-४
आलसितो, सोवि भणति-तुमं आलसिओ, मा एवं कुरु पादादि-धोवणं भणिते किं करेति ? प्रत्याहणति आयरियवयणं, ताहे आयरिया पुणो न चेव भणंति । उसन्ने सव्वपदाणिवि करेज्ज य ण य आसादणा भवति । (२१-२४) कथा अणुओगकथा वा धम्मकहा वा कहेमाणस्सत्ति०अक्खायमाणस्स, इति उप प्रदर्शने, एतंति-जं तुमं कधिसि, जधा एतं एवं न भवति, एतं एवं भवति जधाहं भणामि, अविनयदोसा, आयरिए अपच्चओ भवति, धम्मं च जणो न गेण्हति । पासत्थो भणिज्ज नडपढितं 'किं तुहेतेणंति । न सुमरसीति न स्मरसि त्वं एतमर्थं ? ण एस एवं भवति । (२२-२६) णो सुमणसे ओहय-मण-संकप्पो अच्छत्ति, ण अणुवूहति-अहो सोभणं कथं कथेति आयरिया । (२७) परिसं भेत्ता भवति, भणति-उठेहि भिक्खवेला, समुद्दिसण-वेला, सुत्तपोरिसि-अत्थपोरिसिवेला वा, भिंदति वा परिसं-कण्णमूले एस पासत्यादि, केवलं भणति, सयं न करेति । तत्थ य केइ धम्मं गेण्हंता पव्वंयता वा रायाती सावगो वा अहाभद्दगो वा होता पव्वयणस्स उवग्गहकरो । (२८) कहं अच्छेदति भणति उठेहि वियालो इमं वा करेहि । भावदोसा समंता दीसति । (२९) परिसति अणुट्ठिताए निविट्टाए चेव अभिन्नाण ताव विसरति, अव्वोच्छिण्णा जाव एक्कोवि अच्छति, तमेवत्ति-जा आयरिएण अत्थो कहितो दोहिं तेहिं चउहिं वा जहा सिद्धसेणायरितो तमेवाधिकारं विकल्पयति । अयमपि प्रकारो तस्यैवैकस्य सूत्रस्य । एवं विकल्पयतः आसादणा भवति । (३०) सेज्जा सव्वंगिया, संथारो अड्डाइज्ज-हत्थो, अथवा सेज्जा जत्थ भूमीए ठाणं, संथारो विदल-कट्ठमओ वा, अथवा सेज्जा एव संथारो सेज्जासंथारो, सेज्जायां वा संथारको सेज्जासंथारगो तं पाएण संघदे॒त्ता नाणुजाणेति-न क्खमावेत्ति । उक्तं च
संघट्टइत्ता काएणं तधा उवहिणामवि। खमेज्ज अवराहो मे वदेज्जा न पुणोत्ति य ।।' अविणतो उ सेहादी य परिभवंति । जं च न भणियं तं कंठं (३१-३३)
ततियं अज्झयणं सम्मत्तं ।।
* *anu* *reoty
अथ चउत्थी दसा गणि-संपदा-ऽज्झयणं । नि०- दवं सरीर-भविओ भावगणी गुण-समन्निओ' दुविहो ।
गण-संगहुवग्गह-कारओ अ धम्मं च जाणतो ॥२५॥ १. किं तवैतेनेति । २. विसृजति । ३. 'गुणजुत्तो भवे' पाठान्तरम् । aaaaaaaaaaaaaaaa २६ ddddddddddddda