Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे असमाधिस्थान अध्ययनम्-१
प्पो सीसेहि जिणवयणामत-सवण पाण-समुस्सुएहिं सविणयं के असमाधिट्ठाणेत्ति चोदिता । ततो भगवतो गौरवमुब्भाविंता एवमुक्तवन्तः सुतं मे आउसंतेण भगवता । अहवा सुधम्मसामी जंबूनामं पुच्छमाणं एवं भणति तहा भद्दबाहू वा । सुतं मे आउसंतेणं भगवता । सुतमिति तित्थकरवयणं । तं दरिसेति मया इति अप्पणो निद्देसं करेति । खंधखणियवात - पडिसेहणत्थं जेण सुतं स एवाह । ण खंधसुत्ताऽणादि, मोहरूवमिदं । आयुष्मन्निति सीसस्स आह्वानं आयुष्मद्ग्रहणेन जातिकुलादयोऽपि गुणा अधिकृता भवन्ति । गुणवति सत्थं पडिवातितं सफलं भवति ते य अव्वोच्छित्तिकरा भवन्तित्ति | आयुष्पधाणा गुणा अतो आयुष्मन् भणंति । जेण एतं समुप्पाइयं सव्वण्णुता - पच्चयं भगवंतं तित्थगरमाह । अहवाऽयं बितिओ सुत्तत्थो - सुतं मे आउसंतेणं भगवता, सुयं मया आयुषि संतेन भगवता एवमक्खातं । ततिओ सुतत्थो पाढविसेसेण भण्णति-सुअं मे आउसंतेणं गुरुकुलमिति वाक्यशेषः । चउत्यो सुत्तत्यो पादविकप्पेणेव । सुतं मे आउसंतेणं चरणजुयलमिति वाक्यशेषः, आमुसंतेण छिवंतेण हत्थेहिं सिरसा वा । एयंमि सुत्तत्थे विणयपुव्वया गुरुसिस्ससंबंधस्स दरिसिज्जइ । भगवता इति भगो जस्स अत्थि भगवान् । अत्थ-जस-धम्म- लच्छी-पयत्त - विभवाणं छण्हं एतेसिं भग इति नामं, ते जस्स संति सो भण्णइ भगवं तेण भगवता एवमक्खातं । एवंसद्दो प्रकाराभिधायी । एतेन प्रकारेण जो अयं भण्णिहित्ति असमाहिद्वाण-प्रकारो, तं हित काऊण भण्णत्ति अक्खायं-कहितं । इह खलु-इह आरहते सासणे, खलुसद्दो विसेसणे अतीतानागतथेराण वि एवं पण्णवणा विसेसणत्थं । थेरा पुण गणधरा भद्दबाहू वा । भगवंत इति अतिसयप्राप्ताः । वीसं असमाधिद्वाणा पण्णत्ता वीसं इति संख्या, असमाधिद्वाणं च पुव्वभणियं, पण्णत्ता-परूविता ।
इदाणिं पदविग्गहो सो अवोछिण्णपदे भवति, यत्र वा भवति तत्र वाच्यः । इदाणिं चालणा । सीसो भणति, किं ? वीसं एव असमाहिट्ठाणा ? आयरिओ प्रसिद्धिं दरिसंतो भणति-वीसं तु नवरि नेम्मं० गाथा ११ ।
वीसं तु णवरि णेम्मं अइरेगाइं तु तेहि सरिसाइं । नायव्वं एएसु य अन्नेसु य एवमाईसु ||११||
निममात्रं णेम्मं आधारमात्रं, अतिरेकाइंति अधियाइं, तेसिं वीसाए सरिसाणि समाणाणि नायव्वाणि असमाहिट्ठाणाणि । ताणि कहिं उच्यते एतेसु वीसाए असमाहिट्ठाणेसु अन्नेसु य । एवमादिसु त्ति एतसरिसेसु एतेसु त्ति, न केवलं १. क्षणिकवादप्रतिषेधार्थम् ।
addas १०

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174