Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 53
________________ "श्रीदशाश्रुतस्कंधे आशातना-अध्ययनम्-३ सो पुण अणिट्टो द्रव्यं प्रति । जं पुण हिंडंतो साधू आहारोवधिं सुद्धं उप्पाएइ सो इटो द्रव्यं प्रति | खेत्तं प्रति जं कांतारे पलंबादि पडिसेवति सो अणिठ्ठो, जं गामादिसु विहीए विहरंतो निज्जरेति सो इहो । कालं प्रति अणिट्ठो जं दुब्भिक्खादिसु जतणाए पडिसेवंतोपि निज्जरतो होति । इट्ठो रत्तिंदिया वा जं चक्कवालसमायारिं अहीणमतिरितं करेति । भावं प्रति अणिट्टो जं गिलाणस्स पेज्जाती करेति । इट्ठो जं 'सत्थावत्थो साधू तवसा अप्पाणं भावेति । अहवा आसादणा दव्वादिचउव्विहा । तत्थ गाथा-साधू तेणोग्गह० गाथा | साणो तेणाहडस्स उवधिस्स जो पुणरवि लंभो सा २अणिठ्ठा दव्वासादणा । जो पुण ओभासितअणोभासियस्स वा उग्गमुप्पादणा-एसणासुद्धस्स उवधिस्स लंभो सा इव्हा दव्वासादणा । अहवा दव्वासादणा तिविधा सचित्तादि । सचित्त सेहस्स सोभणस्स लंभो, अचित्ते सोभणाणं आहार-उवधि-सेज्जाणं, मीसा सेहस्स सोभणस्स भंडमत्तोवकरणस्स लंभो । अणिट्ठा असोभणाणं एतेसिं चेव । खेत्ते कंतारे जं लभंति अफासुयं सा अणिट्ठा, फासुगं इठ्ठा, गामाणुगामं वा दूइज्जमाणाणं मासकप्पपाओगाणं खेत्ताणं लंभो इट्टा, अजोग्गाणं अणिट्ठा । काले जं ओमोदरियाए विसम-दुभिक्खे वा अण्णलिंगेण कालियाए जं आहारादि उप्पायति सा अणिहा, सुभिक्खे इहा दिवसतो सलिंगेणं । भावे अणिट्ठा गिलाणस्स अहि-डक्के विसविसूइगादिसु सुसह-निमित्तं अणेसणिज्जं घेप्पति, एसणिज्जा इहा, जेण लद्धा इहाणिठ्ठदव्वादि ४ तेण भण्णति | आसादणा तु जगे पढंति च "कुलट्ठा दव्वादी इहाणिट्ठा, केण ? तेण साधुणा मग्गंतेण, तेण कारणेणेति वाक्यशेषः । आसादणा जगेत्ति लोगे अहवा अयमन्यो विकल्पः । दव्वं माणुम्माणादि० गाथा १७ । दलं माणुम्माणं हीणाहि जंमि खेत्ते जं कालं । एमेव छबिहंमि भावे पगयं तु भावेणं ॥३॥ जं दव्वं माणजुत्तं लब्भति सा इट्ठा हीणाहियं जं लब्भति सा अणिट्ठा, अहवा उणाहियं दव्वं दितस्स असमाही । समं देंतस्स समाधी । तं जंमि खेत्ते देइ, जम्मिवि खेत्ते वन्निज्जति, आसादणा इट्टाणिट्ठा । जं वा लब्भति खेत्तं इहाणिटुं । जंमि वा काले वन्नेज्जति इट्टाणिठ्ठा । एवं भवति इट्टाणिट्ठा ।। एवमेव छव्विधमिवि भावित्ति-छव्विहे भावे उदइयादि । एमेव इट्टाणिट्ठा भाणियव्वा । तत्थोदइए तित्थगर-सरीरगं आहारगं च इट्ठा, अणिट्ठा हुंडादि । अथवा उच्चा१. स्वस्थाऽवस्थः । २. कथञ्चिदुद्गमादि-दोष-संभवात् । ३. रात्रौ । ४. कुलत्थीधान्यविशेषः । यद्वा कुलार्थम् । ఉతంతమంతయుతతతతం 80 ఉతంతుతంవసంతమంది

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174