________________
"श्रीदशाश्रुतस्कंधे आशातना-अध्ययनम्-३
सो पुण अणिट्टो द्रव्यं प्रति । जं पुण हिंडंतो साधू आहारोवधिं सुद्धं उप्पाएइ सो इटो द्रव्यं प्रति | खेत्तं प्रति जं कांतारे पलंबादि पडिसेवति सो अणिठ्ठो, जं गामादिसु विहीए विहरंतो निज्जरेति सो इहो । कालं प्रति अणिट्ठो जं दुब्भिक्खादिसु जतणाए पडिसेवंतोपि निज्जरतो होति । इट्ठो रत्तिंदिया वा जं चक्कवालसमायारिं अहीणमतिरितं करेति । भावं प्रति अणिट्टो जं गिलाणस्स पेज्जाती करेति । इट्ठो जं 'सत्थावत्थो साधू तवसा अप्पाणं भावेति । अहवा आसादणा दव्वादिचउव्विहा । तत्थ गाथा-साधू तेणोग्गह० गाथा | साणो तेणाहडस्स उवधिस्स जो पुणरवि लंभो सा २अणिठ्ठा दव्वासादणा । जो पुण ओभासितअणोभासियस्स वा उग्गमुप्पादणा-एसणासुद्धस्स उवधिस्स लंभो सा इव्हा दव्वासादणा । अहवा दव्वासादणा तिविधा सचित्तादि । सचित्त सेहस्स सोभणस्स लंभो, अचित्ते सोभणाणं आहार-उवधि-सेज्जाणं, मीसा सेहस्स सोभणस्स भंडमत्तोवकरणस्स लंभो । अणिट्ठा असोभणाणं एतेसिं चेव । खेत्ते कंतारे जं लभंति अफासुयं सा अणिट्ठा, फासुगं इठ्ठा, गामाणुगामं वा दूइज्जमाणाणं मासकप्पपाओगाणं खेत्ताणं लंभो इट्टा, अजोग्गाणं अणिट्ठा । काले जं ओमोदरियाए विसम-दुभिक्खे वा अण्णलिंगेण कालियाए जं आहारादि उप्पायति सा अणिहा, सुभिक्खे इहा दिवसतो सलिंगेणं । भावे अणिट्ठा गिलाणस्स अहि-डक्के विसविसूइगादिसु सुसह-निमित्तं अणेसणिज्जं घेप्पति, एसणिज्जा इहा, जेण लद्धा इहाणिठ्ठदव्वादि ४ तेण भण्णति | आसादणा तु जगे पढंति च "कुलट्ठा दव्वादी इहाणिट्ठा, केण ? तेण साधुणा मग्गंतेण, तेण कारणेणेति वाक्यशेषः । आसादणा जगेत्ति लोगे अहवा अयमन्यो विकल्पः । दव्वं माणुम्माणादि० गाथा १७ ।
दलं माणुम्माणं हीणाहि जंमि खेत्ते जं कालं । एमेव छबिहंमि भावे पगयं तु भावेणं ॥३॥
जं दव्वं माणजुत्तं लब्भति सा इट्ठा हीणाहियं जं लब्भति सा अणिट्ठा, अहवा उणाहियं दव्वं दितस्स असमाही । समं देंतस्स समाधी । तं जंमि खेत्ते देइ, जम्मिवि खेत्ते वन्निज्जति, आसादणा इट्टाणिट्ठा । जं वा लब्भति खेत्तं इहाणिटुं । जंमि वा काले वन्नेज्जति इट्टाणिठ्ठा । एवं भवति इट्टाणिट्ठा ।। एवमेव छव्विधमिवि भावित्ति-छव्विहे भावे उदइयादि । एमेव इट्टाणिट्ठा भाणियव्वा । तत्थोदइए तित्थगर-सरीरगं आहारगं च इट्ठा, अणिट्ठा हुंडादि । अथवा उच्चा१. स्वस्थाऽवस्थः । २. कथञ्चिदुद्गमादि-दोष-संभवात् । ३. रात्रौ । ४. कुलत्थीधान्यविशेषः । यद्वा कुलार्थम् । ఉతంతమంతయుతతతతం 80 ఉతంతుతంవసంతమంది