________________
'आङ' उपसर्गस्य व्याख्यानम् । मिथ्याप्रतिपत्तिरूपा-ऽऽशातना-प्ररूपणम् ।
गोत्तं सुभणामं च इट्ठा, इतराणं जो लाभो सा अणिट्ठा । अहवा सातं च वेदणिज्जे गाधा, सेसा अणिठ्ठा । उवसामियाइं सम्मत्त-चरिताइं इला, खइए णाणादि इला, तहिंपि णाणं सव्विटुं केवलं,खओवसमियं णाणादि ३ इला, अण्णाणादि ३ अणिठ्ठा । पारिणामिए भव्यत्वं कर्तृत्वं च इहा । अभव्यत्वं अणिठ्ठा । सन्निवाते सोभणेसु इहा, असोभणेसु अणिट्ठा । पगयं अधिगारो भावलंभेण अणितुण सुत्तपडिकुठे वा अकरितो पसत्थो भावलंभो । आङ् मर्यादाभिविध्योः । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमाडंडितं विद्याद्वाक्यस्मरणयोरडित् । ईषदर्थे तावत् आउष्णं उष्णं । अहवा आकटुकं ईषत्कटुकं, क्रियायोगे आ+एति एति अथवा आगच्छस्व , मर्यादायां आउदकांतात् प्रियमनुव्रजेत् , अथवा आपाटलिपुत्राद वृष्टो मेघः, आरतो पाटलिपुत्रस्येति । अभिविधिरभिव्याप्तिः । तत्राभिविधौ आओद्र औद्रयशः पाणिनेः, आचंडालं वा यशः पाणिनेरिति । अथवा आपर्वतोपरि क्षेत्राणि । वाक्ये आ एवं तु मन्यसे । स्मरणे आ एवं किलैतत् । एष आदुपसर्गः कुत्र वर्ण्यते ? उच्यते-छट्टठ्ठमपुव्वेसु गाथा १८|
छट्टट्ठम-पुब्वेसुं आ-उवसग्गोत्ति सवत्तिकओ । पय-अत्थ-विसोहिकरो दिन्नो आसायणा तम्हा ||४||
सच्चपवायपुव्वे अक्खरपाहडे तत्रादुपसर्गो वर्ण्यते । अट्ठमे कम्मप्पवायपुव्वे अटुंगं महानिमित्तं तत्य स्वरचिंता, तत्रापि 'आदुपसर्गो वर्ण्यते । स्वे (सर्वे)नार्थेन युक्तिकृतः सव्वजुत्तिकतो पदस्य अर्थः पदार्थः । पदार्थस्य विशोधिकारः२। उक्तं च-उपसर्गविशेषात् पदार्थविशोधिर्भवति । उपसर्गेण युक्तो, न केवलमर्थः । वीति नानाभावे विविधं सोधयति विशोधयति , दिन्नो कतो, अस्मात्कारणात् आसादणा भवति ! लाभातो आसातणा भणिता ।
इदाणिं मिच्छापडिवत्तितो भण्णति । मिच्छापडिवत्तीए० गाथा १९ । मिच्छा-पडिवत्तीए जे भावा जत्थ होति सब्भूआ | तेसिं तु वितह पडिवज्जणाए आसायणा तम्हा ||५||
मिच्छापडिवत्तिति-मिथ्या न सम्यक् पडिवज्जति, मिच्छा पडिवज्जति नैतदेवं , यथा भावनामाह-कताइ तेण अण्णत्थ पदाणि उवलद्धपुव्वाणि होज्जा । ताणि य आयरितो अण्णहा पण्णवेति, सो महायणमज्झे ण क्त्तव्यो, जधा-तुमं ण याणसि जे अत्था जत्य होंति सब्भूता । जत्यत्ति सुत्ते समये व उस्सग्गे अववाते वा, एवं कथयत | नान्यथा कथयेति, एवं वुच्चंते लोगे अवण्णो गुरुस्स, ण य गिण्हति । अप्पसागारिए वुच्चति एसो अत्थो एवं । अहवा सीसेण ण १.आ उपसर्ग इत्यर्थः । २. उपसर्ग इति शेषः ३. जनश्च धर्मं न गृहणाति । aadaadaadaaaaaaaaal २१ dddddddddddddda