________________
"श्रीदशाश्रुतस्कंधे असमाधिस्थान अध्ययनम्-१
प्पो सीसेहि जिणवयणामत-सवण पाण-समुस्सुएहिं सविणयं के असमाधिट्ठाणेत्ति चोदिता । ततो भगवतो गौरवमुब्भाविंता एवमुक्तवन्तः सुतं मे आउसंतेण भगवता । अहवा सुधम्मसामी जंबूनामं पुच्छमाणं एवं भणति तहा भद्दबाहू वा । सुतं मे आउसंतेणं भगवता । सुतमिति तित्थकरवयणं । तं दरिसेति मया इति अप्पणो निद्देसं करेति । खंधखणियवात - पडिसेहणत्थं जेण सुतं स एवाह । ण खंधसुत्ताऽणादि, मोहरूवमिदं । आयुष्मन्निति सीसस्स आह्वानं आयुष्मद्ग्रहणेन जातिकुलादयोऽपि गुणा अधिकृता भवन्ति । गुणवति सत्थं पडिवातितं सफलं भवति ते य अव्वोच्छित्तिकरा भवन्तित्ति | आयुष्पधाणा गुणा अतो आयुष्मन् भणंति । जेण एतं समुप्पाइयं सव्वण्णुता - पच्चयं भगवंतं तित्थगरमाह । अहवाऽयं बितिओ सुत्तत्थो - सुतं मे आउसंतेणं भगवता, सुयं मया आयुषि संतेन भगवता एवमक्खातं । ततिओ सुतत्थो पाढविसेसेण भण्णति-सुअं मे आउसंतेणं गुरुकुलमिति वाक्यशेषः । चउत्यो सुत्तत्यो पादविकप्पेणेव । सुतं मे आउसंतेणं चरणजुयलमिति वाक्यशेषः, आमुसंतेण छिवंतेण हत्थेहिं सिरसा वा । एयंमि सुत्तत्थे विणयपुव्वया गुरुसिस्ससंबंधस्स दरिसिज्जइ । भगवता इति भगो जस्स अत्थि भगवान् । अत्थ-जस-धम्म- लच्छी-पयत्त - विभवाणं छण्हं एतेसिं भग इति नामं, ते जस्स संति सो भण्णइ भगवं तेण भगवता एवमक्खातं । एवंसद्दो प्रकाराभिधायी । एतेन प्रकारेण जो अयं भण्णिहित्ति असमाहिद्वाण-प्रकारो, तं हित काऊण भण्णत्ति अक्खायं-कहितं । इह खलु-इह आरहते सासणे, खलुसद्दो विसेसणे अतीतानागतथेराण वि एवं पण्णवणा विसेसणत्थं । थेरा पुण गणधरा भद्दबाहू वा । भगवंत इति अतिसयप्राप्ताः । वीसं असमाधिद्वाणा पण्णत्ता वीसं इति संख्या, असमाधिद्वाणं च पुव्वभणियं, पण्णत्ता-परूविता ।
इदाणिं पदविग्गहो सो अवोछिण्णपदे भवति, यत्र वा भवति तत्र वाच्यः । इदाणिं चालणा । सीसो भणति, किं ? वीसं एव असमाहिट्ठाणा ? आयरिओ प्रसिद्धिं दरिसंतो भणति-वीसं तु नवरि नेम्मं० गाथा ११ ।
वीसं तु णवरि णेम्मं अइरेगाइं तु तेहि सरिसाइं । नायव्वं एएसु य अन्नेसु य एवमाईसु ||११||
निममात्रं णेम्मं आधारमात्रं, अतिरेकाइंति अधियाइं, तेसिं वीसाए सरिसाणि समाणाणि नायव्वाणि असमाहिट्ठाणाणि । ताणि कहिं उच्यते एतेसु वीसाए असमाहिट्ठाणेसु अन्नेसु य । एवमादिसु त्ति एतसरिसेसु एतेसु त्ति, न केवलं १. क्षणिकवादप्रतिषेधार्थम् ।
addas १०