________________
विंशति-संख्यायामनुक्ता-ऽसमाधिस्थानानां समावेशरीतिः । दवदव द्रुतगृत चारि-आदीनामात्म-संयम-विराधना प्रदर्शनम् । अप्रमार्जित-दुष्प्रमार्जितादि-सूत्राणां भावार्थः। दवदव-चारिस्स असमाही , दवदव-भासिस्सावि दवदव-पडिलेहिस्सावि दवदवभोइस्सावि एवं विभासा आओज्जा । अन्नेसुत्ति-इंदियविसयकसाय० गाथा ।
अहवा जत्तिया असंजमठ्ठाणा तत्तिया असमाधिट्टाणावि । ते य असंखेज्जा । अहवा मिच्छत्तं अविरति अन्नाणा असमाहिट्ठाणा । अहवा एतेसुत्ति दवदव-चास्तिं सयं परेण वा कारवेति योगत्रय-करणत्रयेण एवं सेसेसु विभासा । अन्नेसुत्ति सबल-आसादणास् य जाइं पदाणि भणियाणि तेहिं असमाधि भवति आसेवितेस् एताणिवि तेस् पेच्छितव्वाणि । एवं परोप्परस्स समोतारेतव्वाणि । तहिपि एक्कवीसंति णवरिणेम्म, तेत्तिसत्ति णवरि नेम्मं, मोहणीय-हाणेहिं तीसत्ति नवरि नेम्मं ।
इदाणिं तेसिं विभाग-पुच्छणत्थमाह सिस्सो-कतरे खलु ते जाव पन्नत्ता । वक्ष्यमाणं विभागमङ्गीकरेऊण आयरिओ आह-इमे खलु जाव पण्णत्ता, तं जहा
(१) दवद्दवचारीया वि भवति-दुद्रु गतौ दवद्दवचारी तुरित-गमणो भण्णति, सो दवद्दवचारी निरवेक्खो वच्चंतो अत्ताणं परं च इह परत्र च असमाधीए जोएति । अत्ताणं ताव इह भवे आतविराहणं पावति आवडणपडणादिसु, परलोगे सत्तवहाए पावं कम्मं बंधइ । परं संघट्टण परितावण-उद्दवणं करेंतो असमाहीए जोएत्ति । च शब्दाद् द्रुतं बुवंतो भुंजंतो भासंतो पडिलेहणं च करेंतो आतविराहणं संजमविराहणं च पावति । अपिग्रहणात् चिटुंतो वि आकुंचण-प्रसारणं दवद्दवस्स करेंतो अप्पडिलेहिंते आतविराहणं संजमविराहणं च पावति, संजमविराहणा संचारिकुंथुउद्देहियादि जेसिं च उवरिं पडेति ते असमाधीए जोएति । आतविराहणा विंछुगादिणा खइतस्स । किं निमित्तं पुव्वं गमणं भणितं ? उच्यतेतेण पढम इरियासमीतो पच्छा सेसिआओ समितीओ तेण पढमं गमणं भणितंत्ति ।
(२) 'अप्पमज्जितचारीयावि' भवति, अपिसद्दो हाण-निसीयण-तुयट्टणउवगरण-गहण-निक्खेव-उच्चारादिसु य अपमज्जिओ आयरति ।
(३) एवं दुपमज्जितेवि । अपमज्जिय-दुपमज्जिय-गहणेण सत्तभंगा सूचिता । तं ण पडिलेहेति ण पमज्जति चउभंगो, जं पडिलेहेति पमज्जति तं दुप्पडिलेहितं दुपमज्जितं करेति चउभंगो । तत्थंतिमो सुद्धो सेसा छ असुद्धा ।
(४) अतिस्ति-सेज्ज-आसणिए अतिरिताए सेज्जाए आसणेण य घंघसालाए ट्ठियाणं अण्णे वि आगंतूण तत्थ आवासेंति । अधिकरणादि असमाधी असंखडादि दोसा च । अथवा संथारओ सेज्जा तत्थ अयंत्रितत्वात् पप्पंदमाणो सत्तोवरोहे वट्टमाणो इह परत्र च अप्पाणं परं च असमाधीए जोएति । ఉంటుంంంంంంంంం ఉంటుంంంంంంంంంం