________________
''श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१
(५) 'रातिणिया परिभासी' रातिणिओ-आयरिओ अन्नो वा जो महल्लो जाति-सुय-परियाएहिं परिभासतित्ति-परिभवति अवमण्णति जच्चादिएहिं अट्ठहिं मदहाणेहिं परिभवति । अहवा डहरो अकुलीणोत्ति य दुम्मेधो दमगे मंदबुद्धित्ति अवियप्प-लाभ-लद्धी सीसो परिभवति आयरियं । इदाणिं परिभवमाणो आणाओववाते य अवतॄतो पडिनोदितो असंखडेज्जा तत्थ य संजम-आतविराहणा । तंमि वढेंतो अप्पाणं परं च असमाधीए जोएति ।
(६) 'थेरोवघाती' थेरा-आयरिआ गुरवो ते आयारदोसेण वा सीलदोसेण वा उवहणेति नाणातीहिं वा ३ ।
(७) भूतोवघातिए-भूताणि-एगिदियाणि उवहणति अणट्ठाए साया-गारवेण रसगारवेण विभूसा-वडियाए वा आधाकम्मादीणि वा गिण्हति तारिसंवा करेति भासति य जेण भूतोवघातो भवति ।
(८) 'संजलणे' संजलणो णाम पुणो पुणो रुस्सति । पच्छा चस्तिसस्सं हणति डहइ वा अग्गिवत् ।
___ (९) 'कोहणे' कोहणोत्ति सइ कुद्धो अच्चंतं कुद्धो भवति अणुवसंत-वेर इत्यर्थः ।
(१०) पिट्ठिमंसिए यावि भवति-पिट्ठिमंसितो-परमुहस्स अवण्णं बोल्लेइ अगुणे भासति णाणादिसु । एवं कुव्वमाणो अप्पणो परेसिं च इह परत्र च असमाधिमुप्पाएति ।
(११) अपिशब्दात् समक्खं चेव भणति जं भाणियव्वं ओधारयित्ता अभिक्खणं २ पुणो पुणो ओधारणिं भासं भासति । तुमं दासो चोरो पारिदारिओ वा जं वाऽऽसंकितं तं नीसंकितं भणति |
(१२) 'णवाइं अधिगरणाइं अणुप्पन्नाइं उप्पाइत्ता भवति-णवाइंति न चिराणाई, अणुप्पन्नाइं उप्पाएता भवति । अणुप्पन्नाइं न कदाइ तारिसं उप्पUणपुव्वं । अहिकरेति भावं अधिकरणं अद्धितिकरणं वा कलह इत्यर्थः । तं उप्पायंतो अप्पाणं परं च असमाहीए जोएति । जम्हा
तावो भेदो अयसो हाणी दंसण-चस्ति-नाणाणं । साधु-पदोसो संसार-वद्धणो साहिकरणस्स ||१|| अतिभणित अभणिते वा तावो भेदो' चस्तिजीवाणं ।
रूवसरिसं ण सीलं , जिम्हंति अयसो चरति लोए ।।२।। १. 'चरितज्ञातीणं' पाठान्तरम् । २. रायकुलंमि य दोसा, खुभेज्ज वा णियमित्तादी ।।२।। नि.भा. १८१६ ।। (पश्चार्धम्). ఉంటుంంంంంంంంంంంంంంంంంంంంం