________________
असमाधिस्थानानां वर्णनम् ।
चत्त-कलहोवि ण पढति, अवच्छलत्ते य दंसणे हाणी । जहा कोहादि-विवड्डी, तह हाणी होति चरणेवि ।।३।।
जं अज्जित्तं समी-खल्लएहिं तव-नियम-बंभमइएहिं । ___ मा हु तयं छड्डेहिह बहुं तयं सागपत्तेहि ।।४।। अहवा नवानि अधिकरणाणि जं ताणि उप्पाएति जोतिस-निमित्ताणि वा 'पोत्तभत्तीओ वा ।
(१३) पोराणाई कहं उदीरेहिंति ? भणति ममं तइया किं सवसि ? प्रत्याह-इदाणिं ते किं मरिसेमि ? मा ते पित्तं सुहं भवतु ।।
(१४) 'अकाल-सज्झाय-कारएयावि' ति-अकालित्ति-कालियसुत्तं ओग्घोडाए पोरिसीए सज्झायं करेति संझासु वा, ततो पडिबोहितो मा करेहि, भंडणं करेति देवता च्छलिज्जा ।
(१५) 'ससरक्खपाणिपादे' ससरक्खेण पाणिपादेण थंडिलातो अथंडिलं संकमतो अथंडिलाओ वा थंडिलं, न पडिलेहिति ण पमज्जति भंगा सत्त । एवं कण्हभोम्मादिसु वि विभासा । 'ससरक्खपाणी' ससरक्खेहिं हत्थेहि भिक्खं गिण्हति । स एवं कुव्वंतो संजमे असमाधीए अप्पाणं जोएति चोदितो वा असंखडं करेति ।
(१६) सद्दकरे संत-प्पसंते महता सद्देण उल्लावेति वेरत्तिअं वा करेंतो ।
(१७) भेदकरे त्ति-जेण जेण गणस्स भेदो भवति तं तं आचेहति । झंझं करेति जेण सव्वो गणो झंज्झइंतो अच्छति एरिसं करेति भासति वा ।
(१८) कलहकरेत्ति-अक्कोसमादीहिं जेण कलहो भवति तं करेति । स एवंगुणजुत्तो असमाहीए ठाणं भवतित्ति वाक्यशेषः । तस्स च एवं कुर्वतः असमाहिट्ठाणं भवति ।
(१९) सूरप्पमाणभोई-सूर एव प्रमाणं तस्य उदिते सूरे आरद्धा जाव ण अत्यमेइ ताव मुंजति सज्झायमादी ण करेति, पडिनोदितो रुस्सति अजीरंते वा असमाधी भवति ।
(२०) एसणाए असमिते यावि भवति-अणेसणं न परिहरति । पडिचोदितो साहहिं समं भंडति । अपरिहरंतो छक्कायावराधे वट्टति । स जीवावराहे वढ्तो अप्पाणं असमाधीए जोएति । चशब्दातो एसणा च तिविधा-गवेसणा गहणेसणा घासेसणा । अपिसद्दातो से(स)समिति । असमितस्सवि त एव दोसा १. शास्त्रभक्तितो वा । २. पैतृकम् । dadaaaaaaaaaaaa १३ daudaaaaaaaaaaaaaaa