________________
''श्रीदशाश्रुतस्कंधे शबल-अध्ययनम्-२
भवंति । एते खलु ते वीसं असमाधिट्ठाणा थेरेहिं भगवंतेहिं पण्णत्तत्ति बेमि । बेमित्ति-ब्रवीमि । अज्ज-भद्दबाहुस्स वयणमिदं, भगवता सव्वविदा उवदिटुं तं अहमवि बेमि, णया जहा हेट्ठिम-सुत्तेसु ।
पढमज्झयणं असमाधिट्ठाणं सम्मत्तं ।।
अथ-बीतिआ दसा-सबलऽज्झयणं । नि०- दवे चित्तलगोणाइ एसु भावसबलो खुतायारो ।
वतिक्कम-अइक्कमे अतियारे भावसबलो उ ||१२|| अवराहम्मि य पयणुए जेणउ मूलं न वच्चए साहू | सबलेई तं चरित्तं तम्हा सबलत्तणं बिति ।।१३।।
असमाधिहाणेसु वट्टमाणो सबली भवति, सबलट्ठाणेसु वा असमाधी भवति । तेण असमाधि-परिहरणत्थं सबलडाणाणि परिहरियव्वाणि । एतेणाभिसंबंधेण सबलज्झयणमुपागतं तस्सुवक्कमादि चत्तारि दारा परूवेऊणं अधिकारो असबलेण, तस्स परूवणत्यं सबला वणिज्जंति । नामनिप्फन्नो निक्खेवो सबलत्ति सबलं नामादि चउव्विधं, नामट्ठवणाउ तहेव, दव्वभावेसु इमा गाथा
दवे चित्तलगोणादिएसु भावसबलो खुतायारो । वतिक्कम-अतिक्कमे अतियारे भावसबलो उ ।।१२।।
सबलं चित्तलमित्यर्थः । जं दव्वं सबलं तं दव्वसबलं भण्णति । तं च गोणादि आदिग्रहणात् गोणस-मिगादि । भावसबलो खुत्तायारो, खुतं भिण्णमित्यर्थः । न सर्वशः, ईषत् उसन्नो खुतायारो सबलायारो तु होति पासत्थो, भिण्णायारो कुसीलो, संकिलिट्ठो नु भिण्णायारमित्यर्थः ।
___ अहवा इमो भावसबलो, बंधाणुलोमेण वतिक्कमातिक्कमणे पच्छद्धं एक्के अवराहपदे मूलगुणवज्जेसु अहाकम्मादिसु अतिक्कमे वइक्कम्मे अतियारे अणायारे य सव्वेसु सबलो भवति । तत्थ पडिसुणणे अतिक्कमो, पदभेदे वतिक्कमो, गहणे अतियारो, परिभोगे अणायारो | मूलगुणेसु आदिमेसु तिसु भंगेसु सबलो भवति , चउत्थभंगे सव्वभंगो । तत्थ अचरिती चेव भवति शुक्लपट्टदृष्टान्तात् ।
देसमइले पडि मा धाउतित्ति जता मइलो चोप्पडो वा एगदेसे पडो तदा
ఉతం వంశవంతుతం ఆంతంతతతతతతం