________________
द्वितीया-ऽध्ययन-सबलस्थानस्य नियुक्ति: चूर्णी । सबलस्य व्याख्यायां पट-दृष्टान्त-दर्शनम् ।।
तन्मात्रमेव सोइज्जत्ति । जदा सव्वो मइलितो भवति, तदा खारादीहिं समुदितुं धोव्वति । ण य मइलितो सोभति सीतत्राणं वा भवति । एवं चस्तिपडो वि देसे सव्वे य मइलितो ण मोक्खकज्जसाधतो भवति । अथवा सबलो अवराधम्मि पतणुए-गाथा
अवराहम्मि य पयणुए जेणउ मूलं न वच्चए साहू | सबलेई तं चरितं तम्हा सबलत्तणं बिंति ।।१३।।
तणुओ अवराहो दुब्भासितादि । सुमहल्लावराधेसु मलिण एव । अहवा दसविहे पायच्छित्ते आलोयणादि जाव छेदो ताव सबलो, मूलादिसु मलिण एव चरित्रपटः, के के ते अवराहपदा जेहिं भावसबलो भवति, ते इमे आचारमधिकृत्योपदिश्यन्ते । बालेराई० गाथा
वालेराई दाली खंडो बोडे खुत्ते य भिन्ने य । कम्मास'-पट्ट-सबले सव्वावि विराहणा भणिआ ||१४||
घडस्स वालमात्राच्छिद्रराईसमाणो न गलइ, केवलं तु बालराई दाली गलई । अवुज्झिता खंडो एगदेसेण, बोडो नत्थि से एगोवि कण्णो, खुतं-ईसि छिद्रं, भिन्न सुभिण्ण एव आधेयमपदिश्यते । 'कम्मासपट्टसबलो वक्कयरदंडगो पट्टसबलं चित्तपट्टसाडिया । इह एवंप्रकारस्य घटद्रव्यस्य देसे सव्वे य विराहणा वुत्ता । एवं घटस्थानीयस्यात्मनो देसे सव्वे य विराहणा पट्टदृष्टान्तेन वा । गतो नामनिप्फन्नो । सुत्ताणुगमे सुत्तं उच्चारेतव्वं
द्वितीयदशा-सबलाऽध्ययन-मूलसूत्रम् मू० सुतं मे आउसंतेण भगवता एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता ।
कयरे खलु ते थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता
तंजहा-हत्थकम्मं करेमाणे सबले ।।१।। मेहुण पडिसेवमाणे सबले ।।२।।
१. प्राकृतत्वाद् बन्धानुलोमाद्वा मकारस्य दीर्घत्वं, तथा च कल्मषः मलिनः पटः शबल उच्यते । २. वक्रम् असंयमं चरति वक्रचरस्तस्य कर्माश्रव एव दण्डः यदिवा चक्कयर दंडो पाठान्तरमाश्रित्य-चक्रेण चरति चक्रचरो भिक्षुविशेषस्तस्य दण्डो यष्टिविशेषः शबलः संभाव्यते । वक्कमखंडो' पाठान्तरमाश्रित्य वल्कजं वस्त्रं तस्य खण्डः शेषं पूर्ववत् । అంతంతుయుతంగసుందరం 4 అంగం యువతరంగం