________________
"श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१
I
वति । केति खतोवसमियंपि एवं चेव इच्छंति तं ण भवति, जेण सम्मद्दिद्वीणं मिच्छादिट्ठीणं खओवसमओ लद्धीओ बहुविधाओ संभवंति तम्हा दुविहत्तणं चेव । पारिणामिय-भावेक्कगं सामण्ण-विसेसभावेण तहेव जं आइवं तं साइयपारिणामियं अणादियपारिणामियं च । तत्थ सादिअपारिणामियं एक्कगं कसायपरिणओ जीवो 'किसाओ । अणाइयपारिणामिय एक्कगं जीवो जीवभावपरिणओ सदा एवमादी । इह कयरेण एक्कगेण अधिकारो ? उच्यते - भिन्नरूवा एक्कगा दससद्देण संगहिया भवंति, तेण संगहेक्कगेण अधिकारो, अहवा सुतनाणं खओवसमिए भावे चिट्ठतित्ति भावेक्कएण अधिकारो, उभयमविरुद्धं । भावो एवं विसेसि - ज्जति दुगादिपरूवणावसरे । दस परूविज्जंति । एवं सेसं परूविअं भवति तम्हा दसग-णिक्खेवो । सो चउव्विहो - नामदसाइं नामट्ठवणाओ तहेव गाथा पच्छद्धेण, दव्वदसा जाणगसरीर-भविअसरीर-वतिरिता वत्थस्स दसाओ, पढमं बंधाणुलोमेणं भावदसाओ भणियाओ । जओ आउविवागज्झयणा गाथा ।
आउ विवागज्झयणाणि भावओ दव्वओ उ वत्थदसा । दसआउ विवागदसा वाससयाओ दसहच्छेत्ता ||२||
भावदसा दुविहा-आगमतो नोआगमतो य । नोआगमतो दुविधा आउविवागदसा अज्झयणदसा य | आयुषो विपाकः विपचनमित्यर्थः । विभागो वा दसधा विभज्यते, वाससयाउस्स दसहा आउगं विभज्यते । दस दस वासाणि कज्जंति ताणं नामाणि इमाणि-बाला मंदा० गाथा ।
बाला' मंदार किड्डा र बला" य पण्णा' य हायणि'- पवंचा | पब्भार'-मुम्मुही' सयणी नामेहि य लक्खणेहिं दसा ||३||
एताइं नामाइं आउविवागदसाणं दस बालादीनि एयाणी चेव लक्खणाणिवि । कहमेयं जं चेवाभिधानं तं चेव लक्खणं ? उच्यते जहा खमती खमणो, तवती तवणो एवमादिं, एवमिहापि द्वाभ्यां कलितो बालः, कार्याकार्यानभिज्ञो वा बालः, तस्स जा दसा सा बाला भण्णति । मंदमस्यां चाऽल्पं योवनं विज्ञानं श्रोत्रादिविज्ञानं वा तेण मंदा । क्रीडंत्यस्यां क्रीडा विसएस सद्दादिसु । बलमस्यां जायतीति बला वीर्यमित्यर्थः । प्रज्ञा अस्यां जायत इति पण्णा । हायत्यस्यां बाहुबलं चक्षुर्वा हायणी । प्रपंच्यतेऽस्यामिति प्रपंचा । भाषिते चेष्टिते वा भारेण नत इव चिट्ठए पब्भारा । "विणओवक्कमंतो मूक इव भाषते मुंमुही । सयणे
१. 'क्लेशात्' इति संभाव्यते यद्वा काषायिक इति । कसाओ इति पाठान्तरम् । २. रागद्वेषाभ्यां मोहाज्ञानाभ्यांवा । ३. 'बाल्यं' पाठान्तरम् । ४. विनत ` उपक्राम्यन् ।
ఉర
తత
వరరరర