________________
अनुयोगद्वार-प्रकाराः, दशाश्रुतस्कन्धः प्रत्याख्यान-पूर्वादुद्धतः । एकशब्द-निक्षेप-दर्शनम् ।
इहं चरण-करणाणुओगेण अधिकारो । सो अ इमेहिं अणुओग-द्दारेहिं अणुगंतव्वो | तं जहा
निक्खेवेगट्ट निरुत्तिविधि पक्त्ती अ केण वा कस्स | तद्दार-भेद-लक्खण-तदरिह-परिसा य सुत्तत्थो ।।
इत्थं जं केण वा कस्सति एएणं पसंगेण कप्पे जहोववन्निय-गुणेण आयरिएण सव्वस्स सुतनाणस्स अणुओगो भाणियव्वो । इमं पुण च्छेय-सुत्तपमुह-भूतंति विसेसेणं दसाणं ततो इमं पट्ठवणं पडुच्च तासिं पत्युतो ।
जति दसाणं अणुओगो, दसाओ णं किं ? अंगं अंगाई, सुतक्खंधो सुतक्खंधा, अज्झयणं अज्झयणाणि, उद्देसो उद्देसा । दसाओ नो अंगं नो अंगाई, सुतक्खंधो नो सुतक्खंधा, नो अज्झयणं अज्झयणा, णो उद्देसो णो उद्देसा, तम्हा दसा निक्खिविस्सामि, सुयं निक्खिविस्सामि, खंधं निक्खिविस्सामि, अज्झयणाणि निक्खिविस्सामि । तत्थ पढमं दारं दसाए पुण एक्कादिसंकलणाए निप्फण्णंति तम्हा एकस्स निक्खेवो कायव्वो ततो दसण्हं । एगस्स दारगाथा
नामं ठवणा दविए मातुग-पद-संगहेक्कए चेव । पज्जय भावे य तहा सत्ते ते एक्कगा होति ।।
नामठवणातो जधा आवस्सए । दव्वेक्कगं जधा एक्कं दव्वं सचित्तं अचित्तं मीसगं वा, सचित्तं जहा-एक्को मणुसो, अचित्तं जहा करिसावणो, मीसो पुरिसो वत्याभरणविभूसितो | मातुपदेक्कगं-उप्पण्णेति वा धुवेति वा विगतेति वा, एते दिट्ठिवाए मातुगा पदा, अहवा इमे माउगा पदा-'अ आ' एवमादि । संगहेक्कगं जधा दव्वं पदत्यमुद्दिस्स एक्को सालिकणो साली भण्णति, जातिपदत्यमुद्दिस्स बहवो सालयो साली भण्णति, जधा निप्फण्णो साली, ण य एगम्मि कणे निप्पणे निष्फण्णं भवति, तं संगेहक्कगं दुविहं-आदिट्ठमणादिटुं च । आदिटुं नाम विसेसितं । अणादिटुं जहा साली, आदिटुं जहा कलमो । पज्जविक्कगंपि दुविधं आदिटुं अणाइडं च । पज्जातो गुणादी परिणती । तत्य अणादिटुं गुणोत्ति , आदिटुं वण्णादि । भावेक्कगंपि आदिठ्ठमणाइटुं च । अणाइटुं भावो, आइटुं ओदयितो उवसमितो खइओ खओवसमितो परिणामतो । उदईयभावेक्कगं दुविधं-आइठ्ठमणाइटुं च । अणाइटुं उदइओ भावो, आइटुं पसत्थो अपसत्यो य । पसत्थो तित्थगर-नामोदयाइ । अप्पसत्थो कोहोदयाइ । उवसमियस्स खइयस्स व अणादिठ्ठादिट्ठभेदो सामण्णस्स विसेसस्स य अभावे ण संभఉండియుండియుతం అంతంతుయుతవుతుంయుతం