________________
"श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१ 'थिरपरिचिअं भवइ । अवसाणमंगलेण सत्यं सिस्सपसिस्सेसु परिच्चयं गच्छति ।
तत्थादिमंगलं-सुतं मे आउसंतेण भगवया एवमक्खायं इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता । मज्झमंगलं-पज्जोसवणाकप्पे पढमसुतादारब्भ जाव थेरावलिया य परिसम्मत्ता । अवसाणमंगलं-ते णं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं जाव आयातिठ्ठाणं णाम अज्जो अज्झयणं सअटुं सहेतुअं सकारणं भुज्जो भुज्जो उवदंसेमित्ति बेमि ।
तं पुण मंगलं नामादि-चतुर्विधं आवस्सगाणुक्कमेण परूवेयव्वं । तत्थ भावमंगलं निज्जुत्तिकारो आह
वंदामि भद्दबाहुं पाईणं चरिम-सयल-सुयनाणिं । सुत्तस्स कारगमिसिं दसासु कप्पे य ववहारे || गाहा १ ।
भद्दबाहु-नामेणं पाईणो गोत्तेण, चरिमो-अपच्छिमो, सगलाइं चोद्दसपुव्वाइं । किं निमित्तं नमोक्कारो तस्स कज्जत्ति ? उच्यते-जेण सुत्तस्स कारओ ण अत्थस्स । अत्थो तित्थगरातो पसूतो | जेण भण्णति-अत्थं भासति अरहा० गाथा । कतरं सुत्तं ? दसाओ कप्पो ववहारो य । कतरातो उद्धृतं ? उच्यतेपच्चक्खाण-पुव्वाओ ।
अहवा भावमंगलं नंदी । सा तहेव चउव्विहा । तत्थवि भावणंदी 'पंचविहं नाणं' । तं सवित्थरोदाहरणप्पसंगेणं परूवेतुं नियमिज्जत्ति । इहं सुतनाणेणं अधिकारो तम्हा स्तनाणस्स उद्देसो समुद्देसो अणण्णा अणुओगो य पवत्तति । उद्दिठ्ठ-समुद्दिठ्ठ-अणुण्णायस्य अणुओगो भवति तेण अधिकारो । सो चउव्विहो- तं जहा-चरण-करणाणुओगो धम्माणुओगो गणियाणुओमो दव्वाणुओगो । तत्थ चरण-करणाणुओगो कालिअ-सुतादि । धम्माणुओगो इसिभासितादि । गणिआणुओगो सूरपण्णत्ति आदि । दव्वाणुओगो दिह्रिवातो |
स एव समासतो दुविहो-पुहत्ताणुओगो अपहुत्ताणुओगो य । जं एक्कतरंमि पडविते चत्तारि वि भासिज्जंति एतं अपहत्तं, तं पुण भट्टारगातो जाव अज्ज-वइरा । ततो आरेण पुहत्तं जातं जत्थ जत्थ पत्तेअं पत्तेअं भासिज्जति । भासणाविधेः पहत्तं करणं अज्जरक्खिअ पूसमित्त तियग-विंझादि विसेसेत्ता भण्णंति ।
१. परिजितं पाठान्तरम् । २. परिशील्यत् । पचयमिति पाठान्तरम् । ३. पुष्यमित्रफल्गुमित्र-गोष्ठामाहिल-त्रितयम् । ఉంంంంంంంంంంంంంంంంంంంంంంంంం