________________
प्रथमाऽसमाधिस्थाना-ऽध्ययन-निर्युक्ति - गाथा: । मंगलादि-निरुपणम् ।
श्रीदशाश्रुतस्कंध-मूल-निर्युक्ति- चूर्णिः ।
अथ पढमा दसा असमाहिट्ठाण -ऽज्झयणं । वंदामि भद्दबाहुं पाईणं चरिम-सयल सुयनाणि । सुत्तस्स कारगमिसिं दसासु कप्पे य ववहारे ||१|| आउ विवागज्झयणाणि भावओ दव्वओ वत्थदसा । दस आउविवागदसा वाससयाओ दसहच्छेत्ता ॥२॥ 'बाला "मंदा किड्डा बला य "पण्णा य 'हायणि 'पवंचा | 'पब्भार- 'मुम्मुही "सयणी नामेहि य लक्खणेहिं दसा ||३|| दसआउ विवागदसा नामेहि य लक्खणेहिं एहिंति । तो अज्झयणदसा अहक्कमं कित्तइस्सामि ||४|| डहरीओ उ इमाओ अज्झयणेसु महईओ अंगेसु । छसु नायादीएसुं वत्थविभूसावसाणमिव ॥ ५ ॥ डहरीओ उ इमाओ निज्जूढा अणुग्गहट्ठाए । थेरेहिं तु दसाओ जो दसा-जाणओ जीवो ||६|| 'असमाहिय `सबलत्तं 'अणासादण - "गणिगुणा " मणसमाही । ६सावग-"भिक्खूपडिमा 'कप्पो मोहो “नियाणं च ||७|| दसाणं पिंडत्थो एसो मे वण्णिओ समासेणं । तो एक्केकंपि य अज्झयणं कित्तइस्सामि ||८|| दव्वं जेण व दव्वेण समाही आहियं च जं दव्वं । भावो सुसमाहितया जीवस्स पसत्थ- जोगेहिं ॥९॥ नामं ठवणा दविए खेत्तद्धा उड्ड उवरई वसही । संजम पग्गह-जोहे अचल- गणण- संधणाभावे ||१०|| वीसं तु णवरि म्मं अइरेगाइं तु तेहिं सरिसाई । नायव्वं एएसु य अन्नेसु य एवमाईसु ||११||
।। पढमा असमाहिट्ठाण - निज्जुत्ती समत्ता १ ॥
चू०-नमः सिद्धेभ्यः । मंगलादीणि सत्थाणि मंगल- मज्झाणि मंगलावसाणाणि । मंगल-परिग्गहीता य सिस्सा अवग्गहेहापाय-धारणासमत्था अविग्घेण सत्थाणं य पारगा भवंति ताणि य सत्थाणि लोगे विरायंति वित्थारं च गच्छंति । तत्थादि-मंगलेण, निविग्घेण सिस्सा सत्थस्स पारं गच्छंति । मज्झ-मंगलेणं सत्यं
తరతర
వరరచన