________________
दश दशा-वर्णनम् । एदंयुगीन साधूनामुपकाराय श्रीभद्रबाहुना निर्युढा : ।
चिट्ठदि ण चंकमणादिसमत्यो भवति । एता दस आउविवागगाथा । दस नामतो लक्षणतश्चोक्ता ।
दसआओ विवागदसा नामेहि य लक्खणेहिं एहिंति । तो अज्झयणदसा अहक्कमं कित्तइस्सामि ||४||
एतोत्ति अस्मादुत्तरं अज्झयणदसा 'अहक्कमं' ति जहक्कमं जह भगवया भणियाओ कित्तइस्सामि वण्णिस्सामि परूवेस्सामि कहेस्सामि । दुविधातो अज्झयणदसाओ-डहरीओ महल्लीओ य । तत्थ डहरीतो तु इमातो गाथा० ५ । डहरीओ उ इमाओ अज्झयणेसु महईओ अंगेसु । छसु नायादीएसुं वत्थ विभूसणावसाणमिव ॥५॥
डहरीतो इमातो आयारदसातो । आयारो साहूण सावयाण य संखेवेण वण्णिज्जत्ति । अतो आयारदसातो असमाहिद्वाणादि । महल्लीओ पुण अंगेसु छसु णायादिसु नायाणं धम्मकहातो जाव विवागदसातो । जहा वत्थस्स विभूसणनिमित्तं मंगलनिमित्तं च अवसाणदसाण दसाओ भवंति । एवं इमाओ वि अज्झयणदसातो मंगल्लातो । एताओ केण कताओ ? उच्यते सव्वाण वि दसाण अत्थो भगवया भासितो, सुत्तं गणधरेहिं कतं । डहरीतो तु इमातो निज्जूढा० ६ । डहरीओ उ इमाओ निज्जूढा अणुग्गहट्ठाए । थेरेहिं तु दसाओ जो दसा जाणओ जीवो ॥६॥
दिट्टिवायातो नवमातो पुव्वातो असमाधिद्वाणपाहुयातो असमाधिद्वाणं एवं सेसाओवि सरिसनामेहिं पाहुडेहिं निज्जूढाओ । केण ? थेरेहिं भद्दबाहूहिं । नित्यमात्मनि गुरुषु च बहुवचनम् ।
तेहिं थेरेहिं किं निमित्तं निज्जूढाओ ? उच्यते-ओसप्पिणि-समणाणं परिहायताण आयुगबलेसु होहिंतुवग्गहकरा पुव्वगतम्मि पहीणम्मि । ओसप्पिणीए अणंतेहिं वण्णादि-पज्जवेहिं परिहायमाणीए समणाणं ओग्गह धारणा परिहायंति बल-धिति-विरिउच्छाह - सत्त - संघयणं च । सरीरबल - विरियस्स अभावा पढिउं सद्धा नत्थि । संघयणाभावा उच्छाहो न भवति । अतो तेण भगवता 'पराणुकंपि - एण भोअणग-दारग-रायदिवंतेण मा वोछिज्जिस्संति एते अत्थपदा, अतो अणुग्गहत्थं, ण आहरुवधि-सेज्जादि - कित्ति - सद्दनिमित्तं वा निज्जूढातो आगमतो । जो दसा-जाणतो उववुत्तो जीवो सो भावदसातो भण्णत्ति । एत्थ सुत्तं खंधो य
१. परमाणुकंपण' पाठान्तरम् ।
लललल 4 sssssss