________________
"श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१
विभासितव्यो जहा आवस्सए । एसो दसाण तोहो' पिंडत्थो वण्णितो समासेण, एतो एकेक्कं पुण अज्झयणं कित्तइस्सामि ।
असमाहिय-'सबलत्तं अणासादण-गणिगुणा 'मणसमाही । 'सावग-"भिक्खूपडिमा 'कप्पो मोहो "नियाणं च ||७|| दसाणं पिंडत्थो एसो मे वण्णिओ समासेणं । एत्तो एक्केकंपि य अज्झयणं कित्तइस्सामि ||८||
एतेसिं दसण्हं अज्झयणाण इमे अत्याहिगारा भवंति । तं जहा-'असमाहि य 'सबलत्तं अणसादण- गणिगुणा 'मणसमाही । सावग-"भिक्खुपडिमा 'कप्पो मोहो १०निदाणं च ||७||
तत्थ पढमं अज्झयणं असमाहिट्ठाणंति तस्स चत्तारि अणुओगद्दारा भवंति । तं जहा-उवक्कमो निक्खेवो अणुगमो णओ । तत्थोवक्कमो णामादि छव्विहो । तं परूवेतुं पुव्वाणुपुवीए पढमं, पश्चानुपुव्वीए दसमं, अणाणुपुव्वीए एताए चेव एगादियाए एगुत्तरियाए दस-गच्छ-गताए सेढीए अण्णमण्णमब्मासो दुरूवुणो । अत्याहिगारो से समाहीए तस्सेव रक्खणट्ठा असमाहिट्ठाणा परिहरिज्ज । गतो उवक्कमो । निक्खेवो तिविहो-ओहनिप्फण्णो नामनिप्फन्नो सुत्तालावगणिप्फण्णो । ओहनिप्फन्नो अज्झयणं अज्झीणं आउज्झवणा सव्वं परूवेऊणं नामनिप्फन्ने निक्खेवे असमाधिठ्ठाणा दुपदं नाम असमाधी हाणं च । अ-मा-नो-नाः प्रतिषेधे ण समाही असमाही, असमाधीए हाणं असमाधिट्ठाणं, जेणाऽऽसेवितेण आतपरोभयस्स वा इह परत्र उभयत्र वा असमाधी होति तं असमाधिट्ठाणं असमाधिपदमित्यर्थः । तथा समाधी दुविहा-दव्वे भावे य, दव्वसमाधी
दलं जेण व दवेण समाही आहियं च जं दख् । भावो सुसमाहितया जीक्स्स पसत्थ-जोगेहिं ।।९।।
दव्वसमाधी समाधि-मत्तादिर, अहवा यस्य ययोर्येषां वा द्रव्याणां समाही अविरोध इत्यर्थः । जेणेव दव्वेण भुत्तेण समाही भवति । आहितं च जं दव्वं आधितमारोवितं जेण दव्वेण तुलारोवितेण ण कतो वि णमति समतुलं भवति सा दव्वसमाही ।
__भावसमाधी गाथापच्छद्धेण एत्थ भण्णइ-भावो सुसमाहितता पच्छद्धं भावसमाधी नाणदंसणचस्तिाणं परोप्परतो समाही अविरोध इत्यर्थः । तेहिं वा १. ओहो इत्यपि पाठः ओघतः । २. समाधिहेतु मात्रकादि-भाजनादि । ఉదయంయంయంయంయంయంయంయంయdicted