________________
समाधेर्निरूपणम् । ठाणं स्थानशब्दनिक्षेपः । अनुगम-द्वार-वर्णनम् ।
उप्पण्णेहिं तेसु वा अप्पाहितो जधा सट्ट आधितो सुसमाहितो ताणि वा णाणादीणि अत्तणि आहिताणि | भावसमाही-भावो जीवस्स जा सुसमाहितता णाणादिसु ३ । केसु सुसमाहितता जीवस्स ? उच्यते-पसत्थजोएसु । के पसत्यजोगा ? णाणादीसंगहिया मणोजोगादी ३ अथवा अक्रोधता ४। गया समाधी ।
इदाणि ठाणं तत्य गाथानाम ठवणा दविए खेत्तद्धा उड्ड उवरई वसही । संजम-पग्गह-जोहो अचल-गणण-संधणाभावे ||१०||
नामठवणाओ गताओ दव्वट्ठाणं जाणगसरीर-भवियसरीर-वतिस्तिं सचित्तादि ३ । सचित्तं-दुपदादि दुपदहाणं दिणे दिणे जत्थ मणूसो उवविसति तत्थ हाणं जायति, चउप्पदहाणंपि एमेव । अपदट्ठाणं गुरुयं फलं जत्थ निक्खिप्पति तत्थ ठाणं जायति । अचित्तं जत्थ फलगाति सया जंतादीणि निक्खिप्पंति तत्थ वाणं जायति, मिस्सट्टाणं 'समाभरिताणं घडगस्स वा जलभरियस्स । खेत्तट्ठाणं गामादीणं निविट्ठाणं उवविसताण वि हाणं दीसति । अद्धा काल इत्यर्थः, तं दुविधंभवद्धिती कायट्टिती य । भवद्विती णेरड्य-देवाण य संचिट्ठणा । कायट्टिती तिरिक्खजोणिय-मणूसाणं जा संचिट्ठणा । उद्धट्टाणंति तज्जातीयग्रहणात निसीअण-तुयट्टण-ट्ठाणं एतेसिं उद्धट्ठाणं आदी तं पुण कायोत्सर्ग इत्यर्थः । निसीयणा-उवविसणा, तुअट्टणा=संपिहणा । उवरति-हाणं देसे सव्वे य, देसे अणुव्वता पंच, सव्वे महव्वताणि पंच । वसधिहाणं-उवस्सओ । संजमठ्ठाणं असंखेज्जा संजमट्ठाणा । पग्गहठ्ठाणं दुविधं-लोइयं लोउत्तरियं च । लोइयं पंचविधं तं जधा-राया जुवराया सेणावती महत्तरा कुमाराऽमच्चो उ । लोउत्तरियं पंचविधंआयरिय उवज्झाय पवत्ति थेर गणावच्छेइया । जोधट्ठाणं-आलीढादि पंचविधंतत्यालीढं दाहिणपादं अग्गहुतं काउं वामपादं पच्छतो हुत्तं ओसारेत्ति, अंतरं दोण्णवि पायाणं पंचपादा १। एवं चेव विवरीतं पच्चालीढं २ । वइसाहं-पण्हिओ अमिंतराहुत्तीओ समसेढीए करेति, अग्गिमतलो बाहिराहुत्तो ३ | मंडलं-दोवि पादे समे दाहिणवामाहुत्ते ओसारिता उरुणोवि आउंटावेइ जधा मंडलं भवति अंतरं च चत्तारि पादा ४ । समपदं:- दोवि पादे समं निरंतरं हवेति ५ । अचलडाणं. "परमाणपोग्गलेणं भंते निरेए कालतो केवि चिरं होंति ? जहन्नेणं एग समयं उक्कोसेणं असंखेज्जं कालं ।'' गणणठ्ठाणं एक्कं दस सय सहस्समित्यादि । इदाणिं संधणा भावेत्ति संधणा दुविधा-दव्वे भावे य । दव्वसंधणा १. आत्मनि २. आभरणयुक्तानाम् । ३. उत्थितानाम् । ఉరుముందుంతుంటుంది ఆ తంతుంతీయంగుంతుతం