Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
२०२
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः
४१ ज्योतिपकमा तु तथावधीयत एके।९ म० १ ७ श०भा०रा०नि०
श्री०श्री५०व० ४२ न सख्योपसंग्रहादपि नानामावादतिरकीच ११ सर्वमतेन ८ ० ० ४३ कारणत्वेन चाकाशादिषु यथा
व्यपदिष्टोक्तः । १४ श०भा०रा०म० श्री५०व० ६ २ नि०श्री० ४४ समाकर्षात् १५
म०नि०व० ३ ५ श०भा०रा०श्री०
श्रीप० ४५ जगद्वाचित्वात् ।१६ श०भा०रा०नि०श्री०श्री५०व० ७ १ म० ४६ वाक्यान्वयात् ।१९ श०भा०रा०श्री०श्रीप०व० ६ २ म०नि० १७ प्रकृतिश्च प्रतिज्ञादृष्टान्तानु
परोधात् ।२३ श०भा०रा०म०श्री०श्री५०व० ७ १ नि० ४८ एतेन सर्व व्याख्याता
व्याख्याताः ।२८ श०भा०रा०म०श्री श्री५० ६ २ नि०व०
४९ स्मृत्यनवकाशदोपप्रसंग इति चेन्ना
ચઋત્યનવરાતોષકસંપાત ? सर्वमतेन ८ ० ० ५० इतरेषा चानुपलब्धः।२
व० १ ७ श०भा०रा०नि०
म०श्री०श्रीप० ५१ एतेन योगः प्रत्युक्तः ।३ श०भा०रा०नि० श्री०
श्रीप०व० ७ १ म० ५२ न विलक्षणत्वादस्य तथात् च शब्दात् ।४
सर्वमतेन ८ ० ० ५३ अभिमानिन्यपदेशस्तु विशेषानुगतिभ्याम् ५ म० १ ७ श०भा०रा०नि०
श्री०श्री५०व० ५४ असदिति चेन्न प्रतिषेधमानत्वात् ।७ म०व० २ ६ श०भा०रा०नि०
श्री०श्री५० ५५ अपीतौ तद्वत्प्रसंगादसमंजसम्।८ श्री० १ ७ श०भा०रा०नि०
म०श्री५०व० પદ્દ પતન શિષ્ટાપરિયા श०भा०रा०नि०श्री० अपि व्याख्याताः ।१२
श्री५०व० ७ १
७१
म०