Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
१९२ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः
( बृ: ३।५।१ ) "अव्यक्तलिंगा अव्यक्ताचारा" ( जाबाल ६ ), "यं न सन्त
न चासन्तं . स ब्रामणः” (१) पोशाधिकरणे - "ऐहिकमप्यप्रस्तुतप्रतिबन्ध तदर्शनात्" ३।४१५१ इति सूत्रे "गर्भ एव एतच्छ्यानो वामदेव
एवमुवाच” (ऐत. ४।५) "श्रवणयापि बहुभिया न लभ्यः" (८. २७) सप्तदशाधिकरणे "एव मुक्तिफलानियमस्तदवस्थावधृतेस्तदपस्थावधृते.” ३।४।५२ इति सूत्रे "ब्रह्म वेद
अझैव भवति" ( मु. ३।२।९) “अस्थूलमनणु" (बृ ३।८८), “स ५५ नेति" (बृ. ३।९।२६ ) “यत्र नान्यत् पश्यति" ( छा: ७।२४।१ ), "ब्रह्मवेदममृतं पुरस्तात्” ( मुः २।२।११), "इद सर्व यदयमात्मा" (२।४।६ ), “स वा एष महानज" (ब्र ४।४।२५ ) “यत्र त्वस्य सर्वमात्मैवामूत्" ।
(वृ: ४।५।१५) દ્વાન જ્યનું પતાદશાસૂત્રોપનીન્ય-કૃતિવન (४) "कीरशी अस्य पादसंगतिर्भविष्यति ।"
यद्यपि उदाहृतश्रुतय. सर्वा. शाङ्करभाष्यानुसारेण, तथापि अत्र मतभेदो न महान् पत्तते । तेन पादसगतिरुपपाद्यप्रतिपाद्यमपि प्रायेण अभिन्नमेव । यस्तु प्रभेद अत्र दृश्यते, स तु प्रायेण वाक्यभेदमात्रम् । तात्पाशे प्रायेण ऐक्यमेव अत्र सर्वेषाम् इत्येव प्रतिभाति । तथा च प्रतिमाप्यम् प्रतिपाचरूपेण अत्र यथा निर्देश. क्रियते स इत्थम्
शकरमाप्ये निर्गुण-ब्रह्मविद्यायाः बहिरंगसाधनान्याश्रमधर्मयज्ञदानादीनि अन्तरंगसाधन-शमदमनिदिध्यासनादीनि निरूपितानि ।
भास्करमाण्य प्रायेण तथैव । रामानुजभाष्ये साधनाङ्गनिरूपणम् । निम्बार्कभाष्ये विधातः तदात् कर्मणो वा पुरुषार्थविचार । माध्वभाष्य--ज्ञानसामर्थ्यनिरूपणम् । श्रीकण्ठमाष्ये विद्यासहकार्याश्रमधर्मनिरूपणम् । .. श्रीकरभाष्ये ब्रह्मचर्याश्रमचतुष्टयनिरूपणम् ।
अत्रापि शाकरमाव्येण सह यो मतभेदः, स तु प्राधान्येनैव ब्रह्मणः सगुण-निर्गुणत्वविषयकः । एतस्य यद् रहस्य तत्तु उक्तमेव । तथापि मध्वमाप्ये यज्ज्ञानसामर्थ्यनिरूपणम् अस्य पादस्य विषयत्वेन तत्तु चिन्तनीयं दृष्टिमेदरूपं, न तु विषयभेदात्मकम् इत्येव अस्माकं प्रतिभाति । उपासनाजन्यं ज्ञानं, ज्ञानफल च दुःखध्वसरूपा मुक्तिः इत्यादिकं लक्ष्यीकृत्य ज्ञान
Loading... Page Navigation 1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555