Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२१४ व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) शंकरमाप्ये श्रवणाचावृत्त्या निर्गुणम् उपासनया सगुणं वा ब्रह्म साक्षात्कृतवतः जीवतः पुण्य
___ पापलेपविनाशलक्षणायाः मुक्तेः अभिधानम् । भास्करभाष्ये निर्गुणब्रह्म विहाय एतदेव बोद्धव्यम् । रामानुजमाये उपासनारोहमाहात्म्यम् , उत्तरपूर्वाधाश्लेषविनाशरूपम् । निवाकभाष्ये साधनावृत्तिः आमायणात कर्तव्या इति निरूपणम् । મામાળે જર્મનાશલ્ય પર્હમ્ ! श्रीक०४माये उपासनाप्रकारनिरूपणम् । श्रीकरभाष्ये सर्वासा विद्याना फलम् । एवं चेत् अत्र अकिञ्चित्कर एव मतभेद. इत्यत्र नास्ति सन्देहः ।
इति चतुर्थाध्याये प्रथमपादः । चतुर्थाध्याये द्वितीयः पादः
प्रथमं वागधिकरणम् । अत्र “वाइमनसि दर्शनाच्छन्दाच" ४।२।१ (४९७) इति सूत्रस्य वाक' पदात् अस्य "वागधिकरण” नाम । अत्र श-भा-रा-म-श्री-श्रीप-माप्येषु सूत्रद्वयं गृहीतम् । निम्बार्कभाष्ये सूत्रपटक, तथा वल्लभभाष्ये सूत्रचतुष्टयम् इति । तच सूत्रद्वयम्
११ वाड्मनसि दर्शनाच्छदाच्च' ४।२।१ ( ४९७)
२। 'अतएव च सर्वाण्यनु' ४।२।२ (४९८ ) ____ अत्र ( १ ) वाड्मनसि दर्शनात शब्दाच' ४।२।१ (४९७) इत्यत्र "वाक्" इति प्रथमा-तपदात् तथा अत्र पादारभ्भात अधिकरणारम्भ समुचित. एव । ४र्थ सामान्यनियमात्, २य विशेपनियमाच्च । च-कारस्तु अत्रोक्तहेतो. समुच्चायक , अतः तस्य न बाधकत्वम् । ६ष्ठ विशेपनियमात् ।
(२) 'अतएव च सर्वाण्यनु' ४।२।२ (४९८) इत्यत्र सर्वाणि' इति प्रथमान्तपदसत्त्वेऽपि नास्य अधिकरणारम्मकत्वम्, च-कारस्य हेतुसमुच्चायकत्वात् साकाक्षत्वविधानाच, ४र्थ सामान्यनियमात , ६ष्ठ विशेषनियमाच्च । परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः ।
द्वितीयं मनोधिकरणम् । अत्र 'तन्मान प्राण उत्तरात् ४।२।३ (४९९) इति सूत्रस्य "मनः"-पदात् अस्य "मनोधिकरण" नाम । तत्र श-भा-रा-म-श्री-श्रीप-भाप्येषु "तेन ॥कन सूत्रेण तद् द्वितीयाधिकरण रचितम् । निबार्कभाप्ये एतत् मूत्र तदीयप्रथमाधिकरणस्य पट्सु भूत्रेषु तृतीयं
. यामाध्ये तु नद्रीय प्रथमाधिकरणम्य चतुपु सूत्रेय तृतीय मूत्रम् ।
Loading... Page Navigation 1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555