Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 527
________________ पतुर्याध्याय. चतुर्यः पादा-सप्तम जगद्व्यापराधिकरणम् २३७ इति प्रथमान्तपदात् अस्य अधिकरणार मकव युक्तम् । “तथा हि' इति पदेन हेतुमदर्शनात् । ४M सामान्यनियमात, १२श विशेपनियमाघ । रा नि -श्रीप-माप्येषु अधिकरणस्य भनासम्मात् दोप । (२) "स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाथित हि" ५।४।१६ (५४९) इत्यत्र "अन्यतपक्षम्" इति प्रथमान्तपदात् अस्यापि अधिकरणार-मकत्व युक्तं, तथापि "हि-देन साफासत्वविधानात् न युक्तम् । ४र्थ सामान्यनियमात्, ६ष्ठ विशपनियमाय । परसूत्रे सर्व सम्मत्या अधिकरणामात् अन्नव अधिकरणसमाप्ति संगच्छते । सप्तम जगदपापारापिकरणम् । ___ मत "जगव्यापारवन प्रकरणासनिहिलाच" |४|१७ (५५०) इति सूत्रस्य "जगदव्यापार" इति शब्दात अस्य "जगद्व्यापाराधिकरण” नाम । मत्र सर्व अधिकरणम् आर व्यम् । श-मा-श्री-माप्येषु सप्तमम् अधिकरण, रा-माप्ये पठाधिकरणं, नि-श्रीप-य-माप्येषु पश्चमाधिकरण, माध्वमान्ये नवमाधिकरणम् | श-म-रा-य-माप्येषु पट् पत्राणि गृहीतानि, नि-श्री-श्रीप-माप्येषु पञ्च सूत्राणि, माध्यमाप्ये पत्यारि सूत्राणि गृहीतानि । त्रापि एतत् सूत्र विचार-तमपि श्यते । तानि च पट सूत्राणि १। 'जगद्व्यापारपर्ज प्रकरणाद् असन्निहितत्वाय" ५।४।१७ (५५०) २। “प्रत्यक्षोपदेशादिति चेन्नाधिकारिफमण्डलस्योक्त" १४१८ (५५१) ३। 'विकारपति च तथा हि स्थितिमाह" प्रा४।१९ (५५२) ४। “दर्शयत धैर्य प्रत्यक्षानुमाने" ४१४२० ( ५५३ ) ५। "मोगमासायलिंगा' ४२१ (५५४) ६। “मनापति नन्दात् मनासि शब्दाव" ४।४।२२ (५५५) अन (१) 'जगद्व्यापारपज प्रकरणाद् असन्निहितत्वाच" ४४.१७ (५५०) इत्यत्र “जगद्व्यापारपजम्" इति प्रथमान्तपदात् अस्य अधिकरणामक संगतमेव । धर्म सामान्यनियमात्, १२श विशेषनियमाच । माध्वमाप्ये इत्यनेनैव एक सूत्रम् उत्तरार्द्धन अपर सूत्र पटवते । परन्तु तेन अधिकरणरचनाविपये न कोऽपि मालम पश्यते । च-कारात पगडेतत्वस्य सूचना मसूत्रत्व युक्तम्, तयापि विजातीयलक्ष्यण्यामापात् तम युक्तम् । ४र्थ सामान्यनियमात् । (२) प्रत्यक्षोपदेशादिति चेनाधिकारिफमण्डलस्यो" ४११११८ (५५१) इत्यत्र प्रममा-तफ्नामावात् तभा "इति चेन' इति पदद्वयसत्वात् नास्य अधिकरणाम कल्पम् । ४र्थ सामान्यनियमात्, ५म विशेपनियमाच । (३ ) “विकारावति च तथा हि स्थितिमाह" ४।४।१९(५५२) इत्यन पिकापास"

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555