Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 549
________________ तृतीय-पादापसंहारः २५९ "तत्तु समन्वयात्” १।११० इति सूत्रस्य अनुपूर्वपक्षत्वात् पूर्वपक्षव्यावर्तक-तु-शब्देन अधिकरण मफत्वम् । अत्र न तथा । १९। 'तुशवपार्जित प्रथमान्तपदात 'स्पार-सव्वसत्वम् अधिकरणामकम् | यथा--"पूर्वविकल्प प्रकरणात् स्यात् मिया मानसपत्" ३।३।४५ इति सूत्रे विप' इति प्रथमान्तपदसत्वेऽपि तु सनयुक्त स्थानस अमावात् नास्य अधिकरणार-ममत्वम् । तथैव स्मर्यमानमनुमान स्यादिति" १।२।२५ इति सूत्रे न अधिकरणारम्म । मत्र प्रथमान्तपदसत्वेऽपि 'तु-युक्त स्यात्' शलस्य अमावात् । तथैव "शमदमा घुपेत स्यातयापि तु तविधतगतया तपाभवत्यानुठेयत्वात्" ३।४।२७ इत्यत्र योद्धव्यम् । तेन "परापरण्यपाययस्तु स्याव्यपदेशो मातापमानित्वात्" २२३।१६ इति सूत्रे भयमान्तपदात 'तु-शब्द-युक्त स्यात्' राम्य पर्तमानवाद अधिकरणाम्मरपम्, अत न व्यभिचार । २० । पूर्वपक्षसूत्रीय प्रथमा-त-नाम-पदेन परमतनिदेशे कृते तेन विषयान्तर વિતે બધિરણા વાણીયા વિયાન્તરય અનિરો ન ઘરણીય T यथा-"पामिन फरश्रुतरित्याय" ३४४४ इति सूत्रे अधिकरणारम्म कृत । परन्तु "साक्षादयविरोध जैमिनि" १।२।२८ इति सूत्रस्य स्पमतमतिकूलपूर्वपतलामावाद अनेन न अधिकरणाम कृत । अत्र स्पमतानुकूल-मतान्तरज्ञापनमात्रस्य तत्वात् । तथा "पराम मिनिरचोदना चापति हिं" ३३११८ इति सूत्रेण प्रथमान्त-नाम-पदेन मतपतिकूलविषयान्तरस्म ज्ञापनात अधिकरणाम्म कृतः । इति विशेषनियमा । ___ एत नियमनिषद मटाना माप्याणाम् अधिकरणरचाविषयक लाल यत् लब्ध ત મરિનમેવા નિયમનિરપેક્ષતુના ડું પપ્રન્યાય વિતી પદે સિવા ત્રાટે, सूत्रयोग, सूत्रविमागे, अतिरिक्तसूत्रमहणे, गृहीतसूत्रवर्जन, तथा सूत्रझमविपये च दशाना माप्याणा तुलना कृता । तत् तुलनाफलमपि द्वितीयपादोपसंहारे प्रदर्शितम् । तत्र नियम विक न किंचित् अपलभितम् , असम्मावितत्वात् । सूत्रता स्वातन्त्र्य न सर्वया युक्तिन्त्रम् । शाकरमायादपि प्राचीनतर माय यदि किचन प्राप्स्यत, तदा तमायेण सह जलयित्वा मायाणा વોપાવોષવિવાર ટ્યૂનિ સમવિખ્યત્T પરનું તાદશમાવ્યાવિ ઇવાની નામપિ ત્રખ્યા अत फवम पाठः समीचीन इति जानाति मावान् पादरायण स्वयम् । अत प्याससम्मत मस्त्रमाप्यविनिणय, नियमसापेक्ष यत् अधिकरणरचनाताल तदेव अत्र प्रमाण चरण च मस्माकम् । सूत्रपाठविविषमतुलनापल मिरि लम् । नियमाना मातिनिर्णय । पतेपा सामान्म-विशेपनियमानी मध्ये पतुर्य-विशेपनियममन्तरेण सर्वे नियमा अधि

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555