Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२६० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३ः पादः) करणविषयका । तत्र कतिचित् अधिकरणप्रकृतिपरिचायकाः, कतिचित् अधिकरणनामनिर्देशविषयका, अपरे च अधिकरणारभणीयस्वविषयकाः तन्निषेधविषयकाश्च वर्तन्ते ।
___सामान्यनियमाना मध्ये, चतुर्थ-पंचमी अधिकरणारम्भविषयको, अन्ये अधिकरणपरिचायकाः।
विशेषनियमाना तु तृतीय एवं अधिकरणप्रकृतिपरिचायकः । अधिकरणनामनिर्देशविषयको प्रथमाष्टमौ । अधिकरणारभणीयत्वविषयकाः द्वितीय-एकादश-द्वादश-त्रयोदशचतुर्दश-पचदश-पोडश-ऊनविंश-विंश-सख्यकाः नियमाः । अधिकरणार मणीयत्वनिषेधविषयकास्तु पंचम-पट-सप्तम-नवम-दशम-सप्तदश-अष्टादश-संख्यकनियमाः । चतुर्थविशेषनियमस्तु । सूत्रविषयकः एव । (१) तत्रापि प्रकारान्तरेण प्रथमान्तपदसंक्रान्तनियमाः त्रयः, यथा चतुर्थ-पचम-साधारण
नियमो, तथा तृतीयविशेषनियमः इति । (२) पादारम्भे अधिकरणारम्भ-करणीयत्वनियम. द्वितीयः विशेषनियम एकः एव । ( ३ ) च-कारादि-पदसंक्रान्तनियमा ४र्थ., ६ष्ठ. ; ११शः, १२शः, १३शः, १६शः,
१७शः इति सप्त । ( ४ ) चेत्' शब्दघटितनियमौ ५म., १४श इति द्वौ । (५) इतरादि-साकाक्षशब्दधटितनियम. ७म. इति एकः एव । (६) तु-शब्दधातिनियमौ ९म. १८शश्चेति द्वौ। (७) नाम-पदस्तिनियमौ १०म २०शश्चेति द्वौ । (८) 'व्याख्यातम्' 'तदुक्तम्' इत्यादि-पदघटितनियमः १५शः इति एकः। . (९) 'स्यात्' पदघटितनियम.---१९श इति एक. एव।
नियमानां सारसंग्रहः। एतेषा नियमाना यत् सारभूतं तद् हि--
१। उद्देश्यतया वा विधेयतया वा यत्र निराकाक्षप्रथमान्तपदम् अथवा तादृशपदस्थ अध्याहारः आवश्यकः तत्रैव अधिकरणारम्भः । प्रथमान्तपदस्यैव निर्देशपरत्वात साकक्षित्वस्य च अस्वातन्त्र्यं हि प्रसिद्धमेव, तेन तदेव अधिकरणार भवाधकम् ।
२रा पादाम्मे सर्वत्र अधिकरणारम्भः करणीयः। अधिकरणव्यापकंपादभेदात् च्याप्याधिकरणस्यापि भेदस्य अवश्यम्भावित्वात्।
३. विषयश्रुतिभेदस्यापि अधिकरणारभकत्वम् । श्रुत्यर्थनिर्णयस्यैव एतद्ग्रन्थस्य मुख्यप्रयोजनवात्।
Loading... Page Navigation 1 ... 548 549 550 551 552 553 554 555