Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२६२ व्याससम्मत-लसूत्रभाष्यनिर्णयः ( ३यः पादः) समर्थन वा यथा लभ्यते, न तथा भाप्यान्तरेषु इति अकामेनापि अंगीकर्तव्यम् इति । श्रीपतिभाष्यमपि एकक न कस्यापि विरोधि, तथापि अनेन सह मिलित्वा तथैव भवति। अतः तस्य न शाकरभाष्यसमकक्षत्वम् इत्यपि ध्येयम् ।
अत्र अयम् अपर. एकरांकावसर. सोऽपि अत्र निरसनीयः । अत्रेदं शक्यते कथं व्याससम्मतनमसूत्रभाष्यनिर्णयार्थं केवलम् अधिकरणरचनाजन्य. दोपगुणविचारः कृतः, सूत्रार्थविचार कथं न सम्पादितः इति । एतदर्थं सूत्रार्थविचारः एव मुख्य कारणम्। अतः अधिकरणरचनाविचारद्वारा योऽत्र निर्णयः कृत. स न सम्यक् पन्थाः, स न अविसम्बादी उपाय. इति ।
अस्योत्तरम् इदम् एतदर्थम् अधिकरणरचनाविचार. एव उपजी०यत्वेन तथा मुख्यत्वेन समाश्रयणीयः । यतः ग्रन्थोऽयं ब्रह्मसूत्रात्यः आपाततः श्रुत्यध्ययनजन्यसंशयस्य भीमासामुखेन तत्त्वज्ञानतत्साधनफलादीना दार्शनिकशैलीम् अनुसृत्य दार्शनिकरीत्या प्रकटनार्थ । एतदर्थमेव सूत्राणि रचितानि, न तु न्यायसाख्यादीनामिव श्रतिमूलकत्वानुभवसिद्धपृथड्मोक्षमार्गप्रदर्शनार्थ । तेन श्रुत्यर्थः एव सूत्रार्थः, श्रुत्यानुसारेणैव च सूत्रार्थ करणीयः । श्रुतितात्पर्यविरुद्धः सूत्रार्थ न कदापि साधनीयः । अतः अत्र व्यासमत नाम स्वतन्त्रं किंचिदपि नैव सम्भवति । यदेव श्रुतितात्पर्य तदेव व्यासंमतम् । श्रुतितात्पर्यमपि पूर्वभीमासादर्शनोक्तलोकवेदसाधारण-नियमनिप हैरेव आविष्करणीयम् । अतश्च व्यथ्यन्तार्थ. एव सूत्रार्थः भवितुम् उचितः । तथा सति ग्रन्थेऽस्मिन् व्यासमत नाम किंचिदपि यदि पति तत् तु एतद्ग्रन्थरचनायामेव व्यासानुसृतमार्गरूपं यत् किंचित्, अथवा व्यासावलम्बितग्रन्थરવનાશૈછીઢાં થતું વિતું, અથવા ગ્રન્થપ્રતિપાદ્યવિષયવિન્યાસરૂપ થતુ વિવિત વિતુ ગતિ एतदेव अत्र मुख्यत्वेन अधिकरणरचनम् अधिकरणविन्यासः वा भवति । अधिकरणविन्यासे तथा अधिकरणारम्भे तत्समापने च व्यासीयवैलक्षण्यं स्वातन्त्र्य वा यथा प्रकटीभवितुं सम्माव्यते, न तथा सूत्रार्थवर्णनेन, तस्य श्रुत्यर्थरूपत्वात् । अतः व्याससम्मतभाष्यनिर्णयार्थम् अत्र अधिकरणरचनाजन्यवलक्षण्यमेव विचारणीयम् । तेन च एतदेव अत्र सम्यगुपायत्वेन कल्पितम् अवलम्बितं च अस्माभिः ।
अथ यधुच्येत पूर्वपक्षश्रुतिनिर्णये तथा तस्य सिद्धान्तश्रुतिनिर्देशे च व्यासमतत्वेन किंचिदपि अवगन्तव्यम् । यथा जैमिनिवादरिप्रभृतीना मतत्वेन क्वचित् किंचित् किञ्चित् अन्थेऽस्मिन्नेव उक्तम् । अत श्रुतिसाहाय्येनैव योऽपि सिद्धान्त अत्र सन्निबन्ध , स एव व्यासीय सिद्धान्तः न तु सर्वत्र श्रोतसिद्धान्त इति एव. । नेय शका सगता। यत सिद्धान्तश्रुतिनिर्देशोऽपि भीमासादर्शनावलम्बितमार्गेणैव सम्पादितः, न तु व्यासस्य अलौकिकशक्तिबलेन आविष्कृत.। તેન યત્ર પુત્રવિત્ કૃત્યર્થમીમાંસાનિયમન્ ધિત્વા હતાદશી સમાવના વ્યાસેનવ સાબિતા તન્નેવ पादरायण इति स्वनामा तन्निर्देश. कृतः तेनैव । अन्यत्र सर्वत्रैव भीमासानियमानुसरणफलमेव
Loading... Page Navigation 1 ... 550 551 552 553 554 555