Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 536
________________ २४६ व्याससम्मत-नलसूत्रभाष्यनिर्णयः ( ३यः पादः) रामानुजभाष्यस्य दोषाय आमायणात् तलापि हि दृष्टम् ४।१।१२ निशि नेति चेन्न सम्बन्धस्य याबदेह- यदेव विद्ययेति हि ४।१।१८ भावित्वात् दर्शयति च ४।२।१९ भूतेपु तच्छ तेः ४।२।५ अप्रतीकाल मनान् नयतीति बादरायण तदपोते. संसारव्यपदेशात् ४।२।८ उभयथा दोषात् तत्क्रतुश्च ४।३।१५ प्रतिषेवादिति चेन्न शारीरात् ४।२।१२ प्रदीपदावेगस्तथाहि दर्शयति ४।४।१५ निशि नेतिचेन्न सम्बन्धस्य यावद् देहनिम्बार्कभाष्यस्य दीपाय भावित्वात् दर्शयति च ४।२।१९ ब्रह्मष्टिरुत्कर्षात् । ४।१।५ अप्रतीकालम्बनान् नयति इति वादरातत्रैकाग्रता तत्राविशेषात् ४।१।११ यण उभयथा दोषात् ततकंतुश्च १।३।१५ आप्रायणात् तत्रापि हि दृष्टम् ४।१।१२ ब्राह्मग जैमिनिरुवन्यासादिभ्यः ४।४।५ इतरस्याप्येवमसंश्लेष पाते तु ४।१।१४ तवभावे सन्ध्यवदुपपत्तेः ४।४।१३ आरब्धकार्य एवं तु पूर्वे तदवधेः ४।१।१५ प्रदीपदावेशस्तथा हि दर्शयति ४।४।१५ अतोऽन्यापि ह्येकेषामुभयोः ४।१।१७ अनावृत्ति. २००दात् अनावृत्ति. शब्दात घ४।२२ तन्मनः प्राण उत्तरात् ४।२।३ माध्वभाप्यस्य दोषाय सोऽध्यक्षे तदुपगमादिभ्यः ४।२।४ यत्रैकाग्रता तत्राविशेषात् ४१।११ तदपीतेः संसारख्यपदेशात् ४।२।८ इतरस्याप्ययमसंश्लेषः पाते तु ११४ પ્રતિપાદ્રિતિ વેન્ન શારીરાત ४ारा१२ अनारब्धकार्य एव तु पूर्व तदवधेः ११११५ अविभागो वचनात् ४।२।१६ अभिहोत्रादि तुकायायैव तदर्शनात् १११११६ रम्यनुसारी ४।२।१८ यदेव विधयेति हि ४४११८ निशि नेति चेन्न सम्बन्धस्य यावदेह- भोगेन वितरे क्षपयित्वा सम्पद्यते ४१११९ भावित्वात् दर्शयति च ४।२।१९ भूतेषु तच्छ तेः કારા अतश्चायनेऽपि दक्षिणे ४।२।२० नैकस्मिन् दर्शयतो हि ४१२६ अप्रतीकाल बनान् नयतीति पादरायण तदपीते संसारव्यपदेशात् ४।२८ उभयथा दोषात् तत्क्रतुश्च ४।३।१५ प्रतिषेधादिति चेन्न शारीरात् ४।२।१२ संकल्पादेव तु तच्छु तेः ४४८ २३न्यनुसारी ४ारा१८ प्रदीपवदावेशस्तथा हि दर्शयति ४।४।१५ अतश्चायनेऽपि दक्षिणे ४।२।२० अनावृत्तिः शब्दात् अनावृत्तिः शब्दात ४।४।२२ योगिनः प्रति च स्मय॑ते स्मात चैते ॥२।२१ શ્રપતિમાબૂચ તોષાય बंधुतेनैव ततस्तच्छु तेः ४।३।६ બ્રહ્મર્દષ્ટહતત ४।१।५ अप्रतीकाल बनान् नयतीति वादरायण યત્રેતા તગાવિરોષાત ४।१।११ उभयथा दोषात् तत्क्रतुश्च ४३१५

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555