Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२५६
व्याससम्मत-ब्रह्मसूत्रभाष्य निर्णय: ( ३यः पादः )
३।२।१४ इलन 'हि' शब्दस्य साकांक्षत्वसाधकत्वम् । तेन अत्रापि नाधिकरणारम्भः कृतः ।
७ इतरादिशब्दात् अर्थात् 'इतर' 'अन्य' 'वाक्यशेष:' 'तद्वत्प्रसंग :' 'अन्यथा' 'अप्राप्ति.' 'गौणी' 'प्रतिज्ञाहानिः' 'अविरोधः' 'व्यतिरेकः' 'एवम्' 'अर्थ' 'अस्मात् ' 'तत्' 'अत' 'अनेन' 'असार्वत्रिकी' 'विभागः' इत्यादिशब्दवत् स्वरूपतः सापेक्षत्वार्थक प्रथमान्तपदस्य न अधिकरर्णारम्भकत्वम् ।" ( २ भा० ८ पृ: )
यथा “नेतरोऽनुपपत्तः" १|१|१६ इति सूत्रस्य 'इतर' इति प्रथमान्तपदस्य 'कस्मात् इतर' 'कस्य इतर इत्यर्थबोधनेन साकाक्षत्व सिद्ध नाधिकरणारम्भकत्वम् । तेन श्रीकण्ठमतेन अत्र अधिकरणारम्भ न संगतः । तथैव "भेदव्यपदेशाचान्य” १ १/२१ इति सूत्रे 'अन्यः' इतिपदात् नास्य अधिकरणारम्भकस्नम् । “प्राणादयः वाक्यशेषात् " ११० १२ इत्यत्र 'वाक्यशेषात् इति पढात् साकाक्षत्वविधानात् नाधिकरणारम्भ । “अपीतौ तद्वत्प्रसंगात् असमञ्जसम्” २२११८ इत्यस्मिन् सूत्रे “तद्वत्प्रसगात्' इति पदात् साकाक्षत्वात् नाधिकरणारम्भ । “असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा" रा२२० इत्यत्र 'अन्यथा' - पदेन साकांक्षत्वविधानात् नाधिकरणारम्भ'। “प्रतिसंख्याऽप्रतिसंख्या निरोधाप्राप्तिरविच्छेदात्” राश२२ इति अत्र “अप्राप्ति.”- पदेन साकाक्षत्वस्य विधानात् नाधिकरणारम्भः । " गौणी असम्भवात् " २/३ ३ इत्यत्र 'गोणी' - पदेन साकाक्षत्वविधानात नाधिकरणारम्भः । “प्रतिज्ञाहानिरख्यतिरेकशब्देभ्य" २२३२६ इत्यत्र “प्रतिज्ञाहानि.” पदेन साकाक्षत्वविधानात्, “अविरोधश्चन्दनवत्” २१३१२३ इत्यत्र 'अविरोध-पदेन साकांक्षत्वात्, "व्यतिरेको गन्धवत्" २२३ २६ इत्यत्र 'व्यतिरेक'शब्देन साकाङ्क्षन्यात्, “प्रकाशादिवन्नैवं पर" २|३|४६ अत्र 'एवं शब्देन साकाक्षत्वविधानात्, “રેત નિયોયોથ” શારદ अत्र 'अर्थ' शब्दात् साकाक्षत्वात्, “अतः प्रबोधोऽस्मात् " ३१११८ इति अत्र 'अत. अस्मात् पदाभ्या साकांक्षत्वात् “अतोऽनन्तेन तथा हि लिंगम्" ३(१२६ अत्र "अत तथा हि " शब्दाभ्या साकक्षित्वात् " अनेन सर्वगतत्वम् आयामशब्दादिभ्यः” ३१२२३७ अत्र 'अनेन' शब्देन साकाक्षत्वात, “उपपन्नस्तल्लक्षणार्थोपलचेर्लोकवत्" ३१३१२० अत्र 'तत्'-शब्देन साकाक्षत्वात " असार्वत्रिकी” ३०११० इति अत्र स्वरूपत साकक्षित्वात् । “विभाग. शतवन्" ३३०|११ अत्र 'विभाग. - शब्दस्य स्वरूप साकाक्षत्वात् अत्र नाधिकरणरम्भ. । ८) विशेवे सति प्रतिपाचानुसारेण अधिकरणनामकरण करणीयम् । (२ भा० ११ पृ ) यथा----"प्राणस्तथानुगमात्" ११११२८ इति भूत्रे 'प्राण' शब्देन नाधिकरणनामकरणम किन्तु तत्तापर्यानुसारेण यथा 'प्राधिकरणम्' इति नाम कृतम् । "अत एव प्राण" इति सूत्रे प्राणाधिकरणनामकरणात् विरोधापत्ति । यधनिषेवार्थक 'तु'
सह प्रथमान्तसत्त्व तत्र तेन नाधिकरणारम्भ
करणीय | २ भा० १५ पृ )
Loading... Page Navigation 1 ... 544 545 546 547 548 549 550 551 552 553 554 555