Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 545
________________ एतीय-पादोपसहार. २५५ करणस्थिति. पल्पनीया। तेन यापत् न अधिकरणाम-ताशप्रयमान्तपदघटित सूत्रं पुन उपलभ्यते सापत् अधिफरणम् असमासम् इत्येव आपातम् । ( २ मा० ३ ४ ) मथा "इक्षतेनासन्दम्" ११५ इति सूत्रस्य अनन्तरम् आनन्दमयोऽभ्यासात १।१।१२ इति सत्रात् पूर्वसूत्रपर्यन्तम् ईक्षत्यधिकरणस्य स्थिति इति गम्यते । - શ કવિધેયાન્યતાનેવાનું વિમેવાત જા રણમેન સૂત્ર सापीयान्, अथवा अधिकरणापयपमेदवोधनात् वियमेदाद् वा सूतमेद युक्त । किंवा अवयविशेषस्य वैशिष्ठ्यसाधनात् सूतमेद फरणीय । चेत् पदरित सूत्रन्यतिरिक्तस्थले अधिकरणमध्ये पूर्वपक्षसिद्धान्तपक्षभेदात सूतभेद युक्त । चकारादिपदेन अधिकरणावयवहतु हातादीनाम् एकम्प विजातीयवलक्षण्यविधानाद वा सत्रभेद साधीयान् । (२ मा० ४ ४) यथा-"सत्रयोनित्यात १११।३" इति सने शालयोनिल्पपहेतुमदर्शनाद् यदेव साध्यत्वेन फत्पनीय, यथा प्रक्षा सर्वशत्य शासपमाणफल्य वा, तेन प्रारूपोद्देश्यस्य जगत्कारणरूपवियमिन्ननायवस्थापनात् अथवा शासप्रमाणकवरूपविधेयभेदसाधनात्---"शास्त्रयोनित्वात्" इति सत्रेण अधिकरणार म संगच्छते, तेन अस्य प्रयासनल युतम् । अत "जन्मायस्य यत शाखयोनित्वात्" इति एकसूत्रत्वकल्सन वल्लममतेन अवध भवति । तथैव निम्मामतेन "शाखयोनित्वात्" इति सत्रेण सह "तत् तु समन्वयात्" इति सप्रस्य एकाधि करणत्पम् प्रयुक भवेत् , विधेयमेदावा ५। यदि सूत्रमध्ये "अथ 'चेत् 'चेन 'इति चेत् 'इति चेन इत्यादिपनसत्त्व तदा अधिकरण नारमणीयम् । (२ मा० ६ पृ) ___ यथा--"गौणधेमामाला" १११६ इति सूत्रे "गीण" इति प्रथमान्त-पदसवेऽपि 'चेत्' शब्दयोगात् नास्य अधिकरणामकत्वम् । ६। 'च' 'अपि 'वा' 'हि' ५६योगात अधिकरणावयपाना हेतुभमृतीनों समुधायफरमेन अध्याइतस्य मध्याहतस्प वा प्रथमान्तपदस्थ साझाक्षत्वे सिद्धे नाधिकरणाम्मकत्वम् । (२ मा० ८ ) __ यथा-"मानवर्णिकमेव च गीयते” १।१।१५ इति सूक्षस्य 'च' फारशलात् 'मान्न पर्णिकम" इति प्रममात सरऽपि नाधिकरणार मफत्वम् । 'च'कारण अत्र हेतो समुचा यत्पविधानात, न तु उदेश्यषियभेदसाधनात्। “अन्तवत्त्वं सर्वशता चा" २।२।४१ इत्यत्र वासन्देन साकाक्षत्पविधानात् । “अपि च मर्यते" १।३२३ ३.५त्र भयमान्तपदाच्याहारेऽपि "अपि च" सब्देन साफाक्षत्वात् नाधिकरणामारपम्। 'देवादिदपि लोके" २।१।२५३त्यत्र 'अपि' शब्दयोगात् साकारवन नाधिकरणाम । “माकं या नात्मवित्नात् तथा हि दर्शयति" ३।१७ इत्यत्र 'वा-शब्दात् साफाक्षत्वम् , अत नाधिकरणारम्भ । 'जरूपपदेव हि तत् प्रधानत्वात"

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555