Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
२४८
व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः )
સા સમ્બન્ધચ દુર્નિવતા, તેષાં પિતત્વસ્ય વયમ્માવિતયા સવિશેષત્રબળ સ્પિતે તબીમૂતિવરોષાણામિપ પનાર્ય વિશેષાન્તરાપેક્ષાયામ્ અનવસ્થાપત્તે, નિર્વિરોવિન્માત્રस्यैव अधिष्ठानत्वं युक्तम् । एवं च निर्विशेषाज्ञानायैव विचारकर्तव्यता उपक्रमसूत्रे प्रतिज्ञाता इति स्पष्टम् । तेन उपक्रमचलाधिक्यात् उपसंहारसूत्रं तदानुकूल्येन व्याख्येयम् । निर्गुणब्रह्मविदा लोकाभावात् सिद्धा एव अपुनरावृत्तिः, सगुणब्रह्मविदा लोकसत्त्वेऽपि अपुनरावृत्तिः, ब्रह्मलोके ब्रह्मणा तारकब्रह्ममन्त्रस्य उपदेशदानश्रवणात् (नृः ताः उपः ) अतो व्यर्थैव इयमाशङ्का । अग्रे अन्तिमे उपसहारे एतत् सविस्तरं वक्ष्यते । एवं च एतदध्यायेऽपि शङ्करभाष्यस्यैव निर्दोषत्वं व्यासमतसन्निकृष्टत्वं च प्रसिध्यति । इति चतुर्थाध्याय-समालोचनम् ।
तृतीयपादोपसंहारः
एवं च अधिकसम्मत्यनुसारेण सूत्रकृताम् एतद्ब्रह्मसूत्रग्रन्थस्य यद् रचनाकौशलं प्रतीयते, तदवलग्ब्य अस्य अधिकरणरचनायाः पर्यालोचने कृते यत्प्राप्तं तदेव इदानीं प्रदर्शनीयम् । अधिकसम्मत नियमानुसारेण प्रत्यध्यायं विभिन्नभाप्यदोषाणा य पृथक् निर्णयः कृतः स एवात्र इदानीं समाह्रियते । द्वितीयपादान्ते सूत्ररचनानियमनिरपेक्ष निर्णय मतसाम्याधिक्यानुसारी निर्णयो वा प्रदर्शित, अधुना एतत तृतीयपादान्ते सूत्ररचनानियमसापेक्ष निर्णयफलं प्रदर्श्यते । तथाहि
માન્યનામ 1 प्रथमाध्याये
द्वितीयाध्याये
तृतीयाध्याये
चतुर्थाध्याये
भाष्यनाम | अधि० | अधि० अधि० | अधि० अधि० | अधि० अधि० | अधि० 'समष्टिः
रचनाया अरचनायां रचनायाम् ' अरचनायां रचनायाम् अरचनायां रचनायाम्
शं०
ATTO
रा०
નિ
공
श्री०
श्रीप०
व०
०
०
१
१
४
०
२
| ११ |
0
०
४
८
३
०
२
२०
1
०
0
Ε
१०
०
६०
0
S
५.
९
०
| ४९ |
१
११
१०
१०
१८ १४ ४२ १९
20
રે
२
Ε
९
१४
नाय रचनायाम् अरचनायां ।
८९
०
१
१५
२०
६
१३
२६
१०६
०
०
४
३
Ε
४
०
१
७
१५
६६
१२ १२१
५
७
१८
४६
२४ | ६५
४७
३९
८८
४१६