Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 538
________________ २४८ व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) સા સમ્બન્ધચ દુર્નિવતા, તેષાં પિતત્વસ્ય વયમ્માવિતયા સવિશેષત્રબળ સ્પિતે તબીમૂતિવરોષાણામિપ પનાર્ય વિશેષાન્તરાપેક્ષાયામ્ અનવસ્થાપત્તે, નિર્વિરોવિન્માત્રस्यैव अधिष्ठानत्वं युक्तम् । एवं च निर्विशेषाज्ञानायैव विचारकर्तव्यता उपक्रमसूत्रे प्रतिज्ञाता इति स्पष्टम् । तेन उपक्रमचलाधिक्यात् उपसंहारसूत्रं तदानुकूल्येन व्याख्येयम् । निर्गुणब्रह्मविदा लोकाभावात् सिद्धा एव अपुनरावृत्तिः, सगुणब्रह्मविदा लोकसत्त्वेऽपि अपुनरावृत्तिः, ब्रह्मलोके ब्रह्मणा तारकब्रह्ममन्त्रस्य उपदेशदानश्रवणात् (नृः ताः उपः ) अतो व्यर्थैव इयमाशङ्का । अग्रे अन्तिमे उपसहारे एतत् सविस्तरं वक्ष्यते । एवं च एतदध्यायेऽपि शङ्करभाष्यस्यैव निर्दोषत्वं व्यासमतसन्निकृष्टत्वं च प्रसिध्यति । इति चतुर्थाध्याय-समालोचनम् । तृतीयपादोपसंहारः एवं च अधिकसम्मत्यनुसारेण सूत्रकृताम् एतद्ब्रह्मसूत्रग्रन्थस्य यद् रचनाकौशलं प्रतीयते, तदवलग्ब्य अस्य अधिकरणरचनायाः पर्यालोचने कृते यत्प्राप्तं तदेव इदानीं प्रदर्शनीयम् । अधिकसम्मत नियमानुसारेण प्रत्यध्यायं विभिन्नभाप्यदोषाणा य पृथक् निर्णयः कृतः स एवात्र इदानीं समाह्रियते । द्वितीयपादान्ते सूत्ररचनानियमनिरपेक्ष निर्णय मतसाम्याधिक्यानुसारी निर्णयो वा प्रदर्शित, अधुना एतत तृतीयपादान्ते सूत्ररचनानियमसापेक्ष निर्णयफलं प्रदर्श्यते । तथाहि માન્યનામ 1 प्रथमाध्याये द्वितीयाध्याये तृतीयाध्याये चतुर्थाध्याये भाष्यनाम | अधि० | अधि० अधि० | अधि० अधि० | अधि० अधि० | अधि० 'समष्टिः रचनाया अरचनायां रचनायाम् ' अरचनायां रचनायाम् अरचनायां रचनायाम् शं० ATTO रा० નિ 공 श्री० श्रीप० व० ० ० १ १ ४ ० २ | ११ | 0 ० ४ ८ ३ ० २ २० 1 ० 0 Ε १० ० ६० 0 S ५. ९ ० | ४९ | १ ११ १० १० १८ १४ ४२ १९ 20 રે २ Ε ९ १४ नाय रचनायाम् अरचनायां । ८९ ० १ १५ २० ६ १३ २६ १०६ ० ० ४ ३ Ε ४ ० १ ७ १५ ६६ १२ १२१ ५ ७ १८ ४६ २४ | ६५ ४७ ३९ ८८ ४१६

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555