Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 534
________________ २४४ ४।१।११ .., नि-म-व , व्याससम्मत-नमसूत्रभाष्यनिर्णयः ( ३यः पादः) इदानी द्रव्य समप्राध्यायस्य कतमे सूत्रे कस्य कीदृशः दोष:-- न प्रतीके न हि सः ४।१।४ सूत्रे वल्लभभाष्ये अधिकरणस्य अरचनायांदोषः १ શ્રદષ્ટિહઝર્ષત ४।१।५ , रा-नि-श्रीप-व-भाष्येषु , , आसीन. सम्भवात् ४।१७ , पलभभाष्ये यत्रैकाग्रता तत्राविशेषात् ,, रा-नि-म-श्रीप-भाष्येषु आप्रायणात् तत्रापि हि म ४।१।१२ , नि-श्रीप-भाष्ययोः इतरस्याप्येवमसालेपः पाते तु ४।११४ ,, मा-नि-व-गाण्येषु अनारब्धकार्य एव तु पूर्वे तदवधेः ४।१।१५ अमिहोत्रादि तु तत्काथ्र्यायैव तदर्शनात् ४।१।१६ म-व-भाष्ययोः अतोऽन्यापि ह्येकेषामुभयो. ११११७ ,, नि-व , रच० , २ યવ વિદ્યોતિ હિ ४।१।१८ ,, रा-म-श्री-श्रीप-व-भाष्येषु भोगेन वितरे क्षपयित्वा सम्पद्यते ४।१।१९ , म-व-भाष्ययोः तन्मनः प्राण उत्तरात् ४।२।३ , नि-व , , , " सोऽध्यक्षे तदुपगमादिभ्य. नि-व , भूतेषु तच्छ्रुतः रा-म-श्रीप-व-भाव्येषु नैकस्मिन् दर्शयतो हि ४।२।६ , मध्वभाष्ये तदपीते. संसारव्यपदेशात् કરાટ ,, रा-नि-म-श्रीप-व , प्रतिषेधादिति चेन्न शारीरात ४।२।१२ , रा-नि-म-श्री-श्रीप-च , तानि परे तथा बाह ४।२।१५ ,, व-भाष्ये अविभागो वचनात ४।२।१६ ,, नि-श्री-भाष्ययो रम्यनुसारी ४।२।१८ ., म-नि , निशि नेति चेन्न सम्बन्धस्य यावद् देह__भावित्वात् दर्शयति च ४।२।१९ ,, रा-नि-श्रीप-व-भाष्येषु अतश्चायनेऽपि दक्षिणे ४।२।२० , नि-म-व , अर०, ३ योगिन प्रति च स्मय॑ते स्मात ४।२।२१ ,, म-भाष्ये વાયુમન્નાવવિરોષવિરોધાભ્યામ્ ४।३।२ , ,, अर० दोषः १ तडितोऽधि वरुणसम्बन्धात ४।३।३ , म , वैधुतेनैव ततस्तच्छते , २५० , १ ६५ on a on mm oss 5 root or 5 w or ar ४।२।४ ४|१५ to no .. रच०, १ ܕܕ ܐ ܕܕ ܙܝ १३६

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555