________________
पतुर्याध्याय. चतुर्यः पादा-सप्तम जगद्व्यापराधिकरणम् २३७ इति प्रथमान्तपदात् अस्य अधिकरणार मकव युक्तम् । “तथा हि' इति पदेन हेतुमदर्शनात् । ४M सामान्यनियमात, १२श विशेपनियमाघ । रा नि -श्रीप-माप्येषु अधिकरणस्य भनासम्मात् दोप ।
(२) "स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाथित हि" ५।४।१६ (५४९) इत्यत्र "अन्यतपक्षम्" इति प्रथमान्तपदात् अस्यापि अधिकरणार-मकत्व युक्तं, तथापि "हि-देन साफासत्वविधानात् न युक्तम् । ४र्थ सामान्यनियमात्, ६ष्ठ विशपनियमाय । परसूत्रे सर्व सम्मत्या अधिकरणामात् अन्नव अधिकरणसमाप्ति संगच्छते ।
सप्तम जगदपापारापिकरणम् । ___ मत "जगव्यापारवन प्रकरणासनिहिलाच" |४|१७ (५५०) इति सूत्रस्य "जगदव्यापार" इति शब्दात अस्य "जगद्व्यापाराधिकरण” नाम । मत्र सर्व अधिकरणम् आर व्यम् । श-मा-श्री-माप्येषु सप्तमम् अधिकरण, रा-माप्ये पठाधिकरणं, नि-श्रीप-य-माप्येषु पश्चमाधिकरण, माध्वमान्ये नवमाधिकरणम् | श-म-रा-य-माप्येषु पट् पत्राणि गृहीतानि, नि-श्री-श्रीप-माप्येषु पञ्च सूत्राणि, माध्यमाप्ये पत्यारि सूत्राणि गृहीतानि । त्रापि एतत् सूत्र विचार-तमपि श्यते । तानि च पट सूत्राणि
१। 'जगद्व्यापारपर्ज प्रकरणाद् असन्निहितत्वाय" ५।४।१७ (५५०) २। “प्रत्यक्षोपदेशादिति चेन्नाधिकारिफमण्डलस्योक्त" १४१८ (५५१) ३। 'विकारपति च तथा हि स्थितिमाह" प्रा४।१९ (५५२) ४। “दर्शयत धैर्य प्रत्यक्षानुमाने" ४१४२० ( ५५३ ) ५। "मोगमासायलिंगा' ४२१ (५५४) ६। “मनापति नन्दात् मनासि शब्दाव" ४।४।२२ (५५५)
अन (१) 'जगद्व्यापारपज प्रकरणाद् असन्निहितत्वाच" ४४.१७ (५५०) इत्यत्र “जगद्व्यापारपजम्" इति प्रथमान्तपदात् अस्य अधिकरणामक संगतमेव । धर्म सामान्यनियमात्, १२श विशेषनियमाच । माध्वमाप्ये इत्यनेनैव एक सूत्रम् उत्तरार्द्धन अपर सूत्र पटवते । परन्तु तेन अधिकरणरचनाविपये न कोऽपि मालम पश्यते । च-कारात
पगडेतत्वस्य सूचना मसूत्रत्व युक्तम्, तयापि विजातीयलक्ष्यण्यामापात् तम युक्तम् । ४र्थ सामान्यनियमात् ।
(२) प्रत्यक्षोपदेशादिति चेनाधिकारिफमण्डलस्यो" ४११११८ (५५१) इत्यत्र प्रममा-तफ्नामावात् तभा "इति चेन' इति पदद्वयसत्वात् नास्य अधिकरणाम कल्पम् । ४र्थ सामान्यनियमात्, ५म विशेपनियमाच ।
(३ ) “विकारावति च तथा हि स्थितिमाह" ४।४।१९(५५२) इत्यन पिकापास"