SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ २३८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) इति प्रथमान्तपढसत्वेऽपि च-कारात् नास्य अधिकरणारम्भकत्वम् । ४र्थ सामान्यनियमात्, ६ष्ठ विशेषनियमाच्च । (४) "दर्शयतश्चैवं प्रत्यक्षानुमाने" ४।४।२० (५५३) इत्यत्र "प्रत्यक्षानुमाने” इति प्रथमान्तपदसत्वेऽपि च-कारात् नास्य अधिकरणार भकत्वम् । ४र्थ सामान्यनियमात्, ६ष्ठ विशेषनियमाच्च । माध्यमाष्ये सूत्रद्वयात्मकदशमाधिकरणारम्भे तस्य दोषः । (५) “भोगमात्रसाम्यलिंगाच” ४।४।२१ (५५४) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । ४र्थ सामान्यनियमात्, ६ष्ठ विशेषनियमाच । (६) "अनावृत्तिः शब्दात् अनावृत्ति. शब्दात्” ४।।२२ (५५५) इत्यत्र “अनावृत्तिः" इति प्रथमा-तपदसत्त्वात् अस्य अधिकरणारम्भकत्व युक्तमपि, “अनावृत्तिः"-शब्देन साकाक्षत्वविधानात् नास्य अधिकरणार मकरवम् । ४र्थ सामान्यनियमात् । म-नि-श्री-श्रीप-भाष्येषु यथाकम षष्ठकादशाटमपठाधिकरणानि रचितानि, तेन तेषामेव दोषः । मुक्तपुरुषरूपोद्देश्यस्य ऐक्यात् अनावृत्तिरूपविधेयस्य प्रकृतात् वैजात्याभावात् नाम्य पृथगधिकरणामकत्वं युक्तम् , तथैव मन्थसमाप्तेश्च अधिकरणसमाप्तिश्च सुसङ्गता इति । चतुर्थाध्यायचतुर्थपाद-समालोचनम् । इदानीं द्रष्टव्यम् अनेन निबन्धेन अस्मिन् पाद अधिकरणरचनाया १। कति कीदृशाः नियमाः अत्र सङ्कलिताः । २। कति च दोषाः कस्य भाष्यस्य कथ सवृत्ताः । ३। काश्च श्रुतयः कैश्च सूतः उपजीव्यत्वेन गृहीत। । ४॥ उपजीव्यश्रुतिबलेन कीशी च पादसंगतिः संगता इति । एते च चत्वारः विषयाः अधस्तात् क्रमेण प्रदश्यन्ते, तत्र प्रथमस्तावत् (१) कति च कीदृशाः नियमाः अत्र संकलिताः । अत्रापि न कोऽपि नूतनो नियमः संकलितः । अत. द्रष्टव्यम् (२) कति च दोषाः कस्य भाष्यस्य कथं संहताः। तत ४।४।१ अधिकरणे माध्वभाष्ये "मुक्तः प्रतिज्ञानात्" ।४।२ सूत्रे अधिकरणस्य आरम्भात् दोषः । तत्रैव माध्वभाष्ये "आत्मा प्रकरणात्" ४।४।३ सूत्रे अधिकरणस्य आरम्भात् दोषः । १४२ अधिकरणे वल्लभभाष्ये "अविभागेन दृष्टत्वात्" ४।४।४ सूत्रे अधिकरणस्य अनारम्भात् दोषः। કાકાર ધરણે શ્રીપતિમાબે “બ્રાહ્મણ નૈમિનિપજાસાદિચ્ચ: કાકાપ સૂત્ર अधिकरणस्य अनारमात् दोपः।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy