Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
જંતુ વાથપર્યાય સમાજોપનમ્
२३९
मगर अधिकरणे निम्बार्कपलममान्ययो “संकल्पादेव तु तधुने" ४४८ सुत्रे अधिकरणस्य अनारम्भात् दाप
तवमाभाष्ये "अत एव चानन्याधिपति" ४१९ सूने अधिकरणस्य आरम्मात् दोष । श्रम अधिकरणे श्रीपतिपल्लुममाप्यया "तन्यमाने सन्यचनुपपते" ||१३ सूत्रे अधिकम्प आरम्मान् नाप
भरा६ अधिकरणे रानी-म-श्रीप-माप्येषु "प्रदीपदानेरास्वया हि दर्शयति" ४१५ सूत्रे अधिकरणस्य अनारम्मान दोष
अधिकरणे "दर्शनचैव प्रयमानुमाने २० सूत्रे अधि
करणस्य आरम्भात् दाप' |
सव निन्म श्री - श्रीप माने "अनावृत्ति शब्दात अमावृत्ति नन्दात् " ४ । २२ सूत्रे अधिकरणम्य रचनाय दोष |
पनच अस्मिन् पादे माप्या दो समाहारे कृते हन्यतेअधि+रणस्य अरचनाय
मान्यनाम
માત્ત્વમાખે
વકમભાગ્યે
१ दोप
२ दोषी
२
श्रीपतिमाप्ये
નિમાબ્વે
રામાનુજ્ઞમાગ્યે
O
ઔષ્ટમાગે
०
१ दोप
इति यक्कु शक्यते । तथा च अस्मिन् पादे करमाकरमाप्ययोरेव दोपामान ।
"
२
19
१ दोप
अधिकरणस्य रचनाय
५. दोपा
१ दोप
२ दोपो
१ दोप
ાની દ્રવ્યર્
( ३ ) काम श्रुतप व सूत्रैः उपजीव्यत्वेन गृहीतम् । तत्र प्रथमाधिकरणे
'सम्पधाविर्माय स्वेन राज्यात्" ४|४|१ इति सूत्रे
" एप सम्प्रमाद अस्मात् शरीरात् समुत्याय पर ज्योति उपसम्पथ स्वेन रूपेण अभिनिप्पयते " ( छा० ८|१२|३ )
"मुक्त प्रतिमानात् " ४४५२ इति सूत्रे
" एते त्येव ते भूय अनुय्याख्यास्यामि" ( छा० ८ ९ ३ )
"
'आत्मा प्रकरणातू' ४४५५३ इति सूत्रे
"य आत्मा अपहृतपाप्मा ( छा० ८७१ )
Loading... Page Navigation 1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555