Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 529
________________ જંતુ વાથપર્યાય સમાજોપનમ્ २३९ मगर अधिकरणे निम्बार्कपलममान्ययो “संकल्पादेव तु तधुने" ४४८ सुत्रे अधिकरणस्य अनारम्भात् दाप तवमाभाष्ये "अत एव चानन्याधिपति" ४१९ सूने अधिकरणस्य आरम्मात् दोष । श्रम अधिकरणे श्रीपतिपल्लुममाप्यया "तन्यमाने सन्यचनुपपते" ||१३ सूत्रे अधिकम्प आरम्मान् नाप भरा६ अधिकरणे रानी-म-श्रीप-माप्येषु "प्रदीपदानेरास्वया हि दर्शयति" ४१५ सूत्रे अधिकरणस्य अनारम्मान दोष अधिकरणे "दर्शनचैव प्रयमानुमाने २० सूत्रे अधि करणस्य आरम्भात् दाप' | सव निन्म श्री - श्रीप माने "अनावृत्ति शब्दात अमावृत्ति नन्दात् " ४ । २२ सूत्रे अधिकरणम्य रचनाय दोष | पनच अस्मिन् पादे माप्या दो समाहारे कृते हन्यतेअधि+रणस्य अरचनाय मान्यनाम માત્ત્વમાખે વકમભાગ્યે १ दोप २ दोषी २ श्रीपतिमाप्ये નિમાબ્વે રામાનુજ્ઞમાગ્યે O ઔષ્ટમાગે ० १ दोप इति यक्कु शक्यते । तथा च अस्मिन् पादे करमाकरमाप्ययोरेव दोपामान । " २ 19 १ दोप अधिकरणस्य रचनाय ५. दोपा १ दोप २ दोपो १ दोप ાની દ્રવ્યર્ ( ३ ) काम श्रुतप व सूत्रैः उपजीव्यत्वेन गृहीतम् । तत्र प्रथमाधिकरणे 'सम्पधाविर्माय स्वेन राज्यात्" ४|४|१ इति सूत्रे " एप सम्प्रमाद अस्मात् शरीरात् समुत्याय पर ज्योति उपसम्पथ स्वेन रूपेण अभिनिप्पयते " ( छा० ८|१२|३ ) "मुक्त प्रतिमानात् " ४४५२ इति सूत्रे " एते त्येव ते भूय अनुय्याख्यास्यामि" ( छा० ८ ९ ३ ) " 'आत्मा प्रकरणातू' ४४५५३ इति सूत्रे "य आत्मा अपहृतपाप्मा ( छा० ८७१ )

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555