Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
चतुर्याध्याये द्वितीया पादा-एकादश दक्षिणायनाधिकरणम् २२१ નવમાપિરગણ્ય દ્વિતીય , પીઠમાળે અદમ્ અપિરણમ્ | વામમાખ્ય પછાધિफरणम् । तच्च सूत्रद्वयम्
१॥ "रस्यनुसारी" ४।२।१८ (५१४) २१ 'निशि नेति चेन्न सक्न्यस्य यापहेहमादित्वात् दर्शयति च” ४।२।१९ (५१५)
अत्र ( १ ) "स्यनुसारी" ॥२।१८ (५१४) इति प्रथमान्तपात् अस्य अघि फरणामक युफम् । र्थ सामान्यनियमात् । नि-म-माप्यद्वये अधिकरणस्य नारग्माद दोष ।
(२) "निशि नेति चेन्न सम्बन्धस्य यावद् देहमायित्वात् दर्शयति च” ४।२।१९ (५१५) इत्यत्र प्रथमान्तपदामावात् नास्य अधिकरणार मत्वम् । ४र्थ सामान्यनियमात् , ५म विरोपनियमात् । रा-नि धीप-य-माप्येष अधिकरणस्य आरम्मात् दोष । माध्वमाप्ये एतत् सूत्र च द्विधा विमत्तम् । परसूत्रे अधिकरणार मात् मय अधिकरणसमाप्ति संगच्छते।
एकादशं दक्षिणायनाधिकरणम् ।। अत्र "मतश्चायनेऽपि दक्षिणे" ४।२।२० (५१६) इति सूत्रस्य "अयने दक्षिणे" इति पदयात् अम्य "दक्षिणायनाधिकरण" नाम । तत्र श-मा-रा-श्री-श्रीप-माप्येषु एतदारम्य पत्रद्वयन एताधिकरण रचितम् । नि-म-व माप्येषु तु न तथा कृतम् । श-मा-रा-धी-प पाये! एतद् एकादशाधिकरणम् । श्रीकण्ठमाप्ये तु नवमाधिकरणम् । निम्पार्फमाये सूत्रत्रयात्मक તરીયપક્ષમાષિણી દ્વિતીય સૂત્રમ્, મામાવે તુ સૂત્રણયાત્મ તરીયનવમાધિસરળસ્ય पञ्चमै स्त्रम् । पलममाप्ये सत्रत्रयात्मफतदीयसतमाधिकरणस्य द्वितीय सूत्रम् । तच्च सूत्रद्वयम् -
१। “अतधायनेऽपिदक्षिणे" ४।२।२० (५१६) २। 'योगिन प्रति च मयत मा चैते" ४।२।२१ (५१७)
अप (१) मतम्यायनेऽपि दक्षिणे" ४।२।२० (५१६) इत्यत्र प्रथमान्तपदामावात् नास्य अधिकरणार मकर सतम्, तयापि “अतच" इति पदात् "वियाफलम्" इत्येव
पचित प्रथमान्तपदस्य अव्याहार कर्तव्य इति प्रतिमाति। ५म सामान्यनियमात् ततश्च विधेय भवादपि अत्र अधिकरणासम्म सगच्छते। च अपि-हि सदाना न पाधाप विधेयमेवात् १२श विशेपनियमात् । नि-म-व-माप्येषु अधिकरणस्य अनारमात्-तेषां दोप एव पक्ष्य ।
(२) योगिन प्रति च मयत स्माते चैते” ४।२।२१ (५१७) इत्यत्र “एते" इति मयमान्तवात् अस्य अधिकरणार ममत्व युक्त, तथापि पकारस्य प्रतिविषयत्वासगात् तस्य निषेध । ४ सामान्पनियमात ६ष्ठ विशेपनियमाच । मत नास्म अधिकरणार भकत्वं संगच्छते । माम्पमाप्य तदीयदसमाधिकरणस्य भारमात् तस्यैव लोप पाच्य । पावरोपात् अत्रैव अभिकरणसमातिय पोद्धव्या।
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555