Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२३४
व्याससग्गत-ब्रह्मसूत्रभाष्यनिर्णय: ( ३यः पादः )
गृहीतम् । श्रीपतिमाप्ये तु एतदारभ्य सूत्रचतुष्टयं गृहीतम् । वल्लभभाष्ये अधिकरणं न आरव्यम् । तत्र एतत् सूत्रं तदीयसूत्रचतुष्टयात्मकप्रथमाधिकरणस्य चतुर्थ सूत्रम् । माध्वभाज्ये अनेन चतुर्थाधिकरणं रचितम् ।
"
अत्र प्रथमान्तपदामावात् नास्य अधिकरणारम्भकत्व युक्तम् । तथापि पूर्वसूत्रात् “मुक्त” “आत्मा” इति एकस्य प्रथमान्तपदस्य अध्याहारात्, अर्थतः विषयमेदात्, विधेयान्तरत्वात् कहनीयप्रथमान्तपदाच्च तद् युक्तमेव । ५म सामान्यनियमात् ४र्थ विशेषनियमाच्च, अन्वयप्रकार. वृत्तौ द्रष्टव्य । अत्र वल्लभभाष्ये अधिकरणस्य अनारम्भात् दोषः एव वाच्यः । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव तस्य समाप्तिः । तृतीयं ब्राह्माधिकरणम् ।
अत्र "ब्राह्मेण जैमिनिरुपन्यासादिभ्य." ४/४/५ (५३८ ) इति सूत्रस्य "ब्राह्मण" इति पदात् अस्य "ब्राह्माधिकरण" नाम । अत्र श-भा-रा-नि-म-श्री-व-भाष्येषु अधिकरणम् आरब्धम् । श्रीपतिभाष्ये तु एतत् सूत्रं तदीयद्वितीयाधिकरणस्य चतुर्षु सूत्रेषु द्वितीयं सूत्रम् । श-भा-रा-म-श्री-भाष्येषु सूत्रत्रय गृहीतम् । निम्बार्कमाप्ये तु सूत्रपञ्चकं, चल्लममाप्ये च सूत्राष्टकम् इति विशेषः । अ-भा-रा-नि-श्री- भाष्येषु एतद्धि तृतीयम् अधिकरणम्, माध्यमाज्ये तु पञ्चमम् अधिकरणम्, वल्लभभाष्ये च द्वितीयम् अधिकरणम् । तच्च सूत्रत्रयम् १। " ब्राह्मण जैमिनिरुपन्यासादिभ्य " ४/४/५ ( ५३८ )
२। “चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः” ४|४|६ ( ५३९ ) ३। “एवमप्युपन्यासात् पूर्वभावादविरोध वादरायणः” ४/४/७ (५४० )
अत्र (१) “ब्राह्मण जैमिनिरुपन्यासादिभ्यः " ४/४/५ (५३८) इत्यत्र “जैमिनि " इति मतान्तरज्ञापकप्रथमान्त-नाम-पदसत्त्वात् अत्र अधिकरणारम्भ युक्तः । २०श विशेषनियमात, तथापि अस्य विधेयभेदात् " मुक्त " इति प्रथमान्त किञ्चित् पदम् अध्याहृत्य तत् करणीयम् । अन्वयार्थ वृत्ति द्रष्टव्या, ५म सामान्यनियमात् ४६ विशेषनियमात् । श्रीपतिमाप्ये अधिकरणस्य अनारम्भात् दोप. 1
3
( २ ) " चिति तन्मात्रेण तदात्मकत्वाद् औडलोमि " ४|४|६ (५३९) इत्यत्र "ओलोमि" इति प्रथमान्तपदमत्त्वेऽपि ४र्थ सामान्यनियमात् प्रथमान्तनाम-पदेन प्रतिकूलमनान्तरस्य निर्देशात् नास्य अधिकरणारम्भकलं युक्तम् । १०म विशेषनियमात् ।
,
(३) "एवमप्नुपन्यासान् पूर्वभावादविरोध वादरायण" ४४७ (५४०) इत्यत्र "वाढरायण" इति प्रथमान्तपदेन पूर्वपक्षवर्णनानन्तर स्वमतप्रदर्शनात् "एवमपि इति" पदाम्यां च सारादन्यसिद्धे नाव अभिकरणारम्भकत्वम् । अर्थ सामान्यनियमान् ६४, १०म विशेषपर से समय अधिकरणस्य आरम्भात अव अधिकरणसमाप्तिश्च ।
Loading... Page Navigation 1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555