Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२२८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः)
(५) "स्मृतेश्च” ४।३।११ (५२८) इति अत्रापि तथा । इति एतत्त्रयं सिद्धान्तसूत्रम् । प्रथमान्तपदाभावात् हेतुसमुच्चायक-च-कारात् न अधिकरणारम्भः, ४र्थ सामान्यनियमात ६ष्ठ विशेषनियमाच्च । अत. परं सूत्रत्रयं पूर्वपक्षज्ञापकम् ।
(६) “परं जैमिनिमुख्यत्वात्" ४।३।१२ (५२९) इत्यत्र “परं" "जैमिनिः" इति प्रथमान्तपदद्वयसत्वेऽपि नाम्ना परमतकीर्तनात्, तथा च “कस्मात् परं" इति आकाक्षाय) साकाक्षत्वात् नास्य अधिकरणारम्भकत्वम् । एतत् जैमिनेर्मतम् विषयान्तरस्य अज्ञापकप्रतिकृलार्थक-पूर्वपक्षसूत्रम् । ४र्थ सामान्यनियमात्, १०म विशेषनियमाच ।
(७) "दर्शनाच” ४।३।१३ (५३०) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । च-कारस्य हेतुसमुच्चयार्थकत्वाच । ४र्थ सामान्यनियमात , ६ष्ठ विशेषनियमाच्च ।
(८) "नच कार्य प्रतिपत्यभिसन्धिः" ४।३।१४ (५३१)इत्यत्र "प्रतिपत्त्यभिसन्धि" इति प्रथमान्तपदसत्त्वेऽपि “न च”-पढसमभिव्याहारात् नास्य अधिकरणारम्भकत्वम् । च-कारस्थ हेतुसमुच्चायकार्थकत्वात् । ४) सामान्यनियमात् , ६ष्ठ विशेषनियमाच्च । परसूत्रे अधिकरणास्मात् अत्र अधिकरणसमाप्ति. कल्पयितुं शक्यते । इति एतत्त्रयं पुन. पूर्वपक्षसूत्रम् । पूर्वपक्षण अधिकरणसमाप्तिसागत्यम् उत्तराधिकरणे विचारयिष्यते ।
प४म् अप्रतीकालम्वनाधिकरणम् । अत्र “अप्रतीकाल बनान् नयतीति बादरायण उभयथाऽदोपात् तस्क्रतुश्च” ४।३।१५ (५३२) इति सूत्रस्य "अप्रतीकाल बनान्”-पदात् अस्य "अप्रतीकालम्बनाधिकरण” नाम । तत्र शंकर-वल्लभ-भाप्ययो अधिकरणाम दृश्यते, अन्येषु तु न तथा । तेन शाकरभाष्ये सूत्रद्वयात्मक-तदीयपष्ठाधिकरणस्य प्रथम सूत्रम्, वल्लभभाये सूत्रद्वयात्मकतदीयचतुर्थाधिकरणस्य प्रथम सूत्रम् । भा-रा-नि-श्री-श्रीप-भाप्येषु सूत्रदशकात्मकतदीपञ्चमाधिकरणस्य नवमं सूत्रम् । भाध्वमाप्ये तु सूत्रदशकात्मकतदीय-पठाधिकरणस्य नवौ सूत्रम् । तच्च सूत्रद्वयम्
। “अप्रतीकालम्बनान् नयतीति बादरायण
उभयथाऽदोपात तत्क्रतुश्च” ४।३।१५ (५३२) २ "विशेप च दर्शयति" ४।३।१६ (५३३)
अत्र (१) अप्रतीकाल बनान् नयतीति बादरायण उभयथाऽटोपात् तत्मातुश्च" ४।३११५ (५३०) न्यन "बादरायण" "तत्कनु" इति प्रथमान्तपदाभ्याम् अस्य अधिकरणारम्भ
मगन्ते । स्वगताव्यापनाय विषयान्तरजापनाय च पादयण इति प्रथमान्त-"नाग"-पढेन सुरम्य रजित यात् न दोष । ततश्च "अमानव पुरुषः" इति प्रथमान्तपदम्य अत्र उजनीयraid | अन अन अधिक युध्यत । 2र्थ मागान्यनियमात् १०म विशंपनियमात १२ विनियमाघ । भा-रा-नि-म-श्री-श्रीप भाप्येष गन अधिकरणं न रचितम् । तत्र ताधि
Loading... Page Navigation 1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555