Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 520
________________ २३० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) पृथगधिकरणरचन न असंगतम् इति प्रतिभाति । सिद्धान्तम् अनुस्वा पूर्वपक्षण अधिकरणसमापनमेव दोषावहं तथा व्यासशैलीविरुद्धम् । अल न तथा दृश्यते । अतः नान दोप. । (२) "विशेष च दर्शयति” ४।३।१६ (५३३) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । च-कारस्य हेतुसमुच्चयार्थकत्वात् । ४र्थ सामान्यनियमात् ६ष्ठ विशेषनियमाच, पादशेषात् तत्रैव अधिकरणसमाप्ति संगच्छते । चतुर्थाध्याये तृतीयपादसमालोचनम् । इदानीं द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनाया (१) कति कीदृशा नियमाः अत्र सङ्कलिता । (२) कति च दोषा' कस्य भाष्यस्य कथ सवृत्ताः । (३) काश्च श्रुतय कैश्च सूत्र उपजीव्यत्वेन गृहीता । (४) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिभविष्यति इति । एते च चत्वारः विषया. अधस्तात् क्रमेण प्रदय-ते, तत्र प्रथम. तावत् (१) कति कीदृशाः च नियमाः सङ्कलिताः । अत्र न कोऽपि नियम सकलितः । (२) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः। વત્ર કારૂાર ધિરને વઝુમમાળે “વાયુમન્નાવવિરોષવિરોષામ્યા” કારાર કૃતિ सूत्रे अधिकरणस्य अनारम्भात् दोषः । ४।३।३ अधिकरणे वल्लभभाष्ये "तड़ितोऽधि वरुण सम्बन्धात्" ४।३।३ इति सूत्रे अधिकरणस्य अनारमात् दोषः ।। ४।३।४ अधिकरणे माध्वभाष्ये "वैधुतेनैव ततस्तच्छुते" ४।३।६ इति सूत्रे अधिकरणस्य आरम्भात दोष। ____४।३१६ अधिकरणे भा-रा-नि-म-श्री-श्रीप-भायेषु "अप्रतीकालम्बनान् नयति इति पादरायण उभयथाऽदोषात् तत्क्रतुश्च” ४।३।१५ इति सूत्रे अधिकरणस्य अरचनाया दोषः । एव च अस्मिन् पादे भाष्याणा दोपसमाहारे कृते दृश्यते भाष्यनाम अधिकरणस्य अरचनाया अधिकरणस्य रचनाया भास्करभाष्य १ दोष. रामानुजभाष्ये નિખ્યામાળે माध्वभाज्ये दोषः श्रीकण्ठभाष्ये or or ora

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555