________________
२३० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) पृथगधिकरणरचन न असंगतम् इति प्रतिभाति । सिद्धान्तम् अनुस्वा पूर्वपक्षण अधिकरणसमापनमेव दोषावहं तथा व्यासशैलीविरुद्धम् । अल न तथा दृश्यते । अतः नान दोप. ।
(२) "विशेष च दर्शयति” ४।३।१६ (५३३) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । च-कारस्य हेतुसमुच्चयार्थकत्वात् । ४र्थ सामान्यनियमात् ६ष्ठ विशेषनियमाच, पादशेषात् तत्रैव अधिकरणसमाप्ति संगच्छते ।
चतुर्थाध्याये तृतीयपादसमालोचनम् । इदानीं द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनाया
(१) कति कीदृशा नियमाः अत्र सङ्कलिता । (२) कति च दोषा' कस्य भाष्यस्य कथ सवृत्ताः । (३) काश्च श्रुतय कैश्च सूत्र उपजीव्यत्वेन गृहीता ।
(४) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिभविष्यति इति । एते च चत्वारः विषया. अधस्तात् क्रमेण प्रदय-ते, तत्र प्रथम. तावत्
(१) कति कीदृशाः च नियमाः सङ्कलिताः । अत्र न कोऽपि नियम सकलितः ।
(२) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः।
વત્ર કારૂાર ધિરને વઝુમમાળે “વાયુમન્નાવવિરોષવિરોષામ્યા” કારાર કૃતિ सूत्रे अधिकरणस्य अनारम्भात् दोषः ।
४।३।३ अधिकरणे वल्लभभाष्ये "तड़ितोऽधि वरुण सम्बन्धात्" ४।३।३ इति सूत्रे अधिकरणस्य अनारमात् दोषः ।।
४।३।४ अधिकरणे माध्वभाष्ये "वैधुतेनैव ततस्तच्छुते" ४।३।६ इति सूत्रे अधिकरणस्य आरम्भात दोष।
____४।३१६ अधिकरणे भा-रा-नि-म-श्री-श्रीप-भायेषु "अप्रतीकालम्बनान् नयति इति पादरायण उभयथाऽदोषात् तत्क्रतुश्च” ४।३।१५ इति सूत्रे अधिकरणस्य अरचनाया दोषः ।
एव च अस्मिन् पादे भाष्याणा दोपसमाहारे कृते दृश्यते भाष्यनाम
अधिकरणस्य अरचनाया अधिकरणस्य रचनाया भास्करभाष्य
१ दोष. रामानुजभाष्ये નિખ્યામાળે माध्वभाज्ये
दोषः श्रीकण्ठभाष्ये
or or ora