SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ २३० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) पृथगधिकरणरचन न असंगतम् इति प्रतिभाति । सिद्धान्तम् अनुस्वा पूर्वपक्षण अधिकरणसमापनमेव दोषावहं तथा व्यासशैलीविरुद्धम् । अल न तथा दृश्यते । अतः नान दोप. । (२) "विशेष च दर्शयति” ४।३।१६ (५३३) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । च-कारस्य हेतुसमुच्चयार्थकत्वात् । ४र्थ सामान्यनियमात् ६ष्ठ विशेषनियमाच, पादशेषात् तत्रैव अधिकरणसमाप्ति संगच्छते । चतुर्थाध्याये तृतीयपादसमालोचनम् । इदानीं द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनाया (१) कति कीदृशा नियमाः अत्र सङ्कलिता । (२) कति च दोषा' कस्य भाष्यस्य कथ सवृत्ताः । (३) काश्च श्रुतय कैश्च सूत्र उपजीव्यत्वेन गृहीता । (४) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिभविष्यति इति । एते च चत्वारः विषया. अधस्तात् क्रमेण प्रदय-ते, तत्र प्रथम. तावत् (१) कति कीदृशाः च नियमाः सङ्कलिताः । अत्र न कोऽपि नियम सकलितः । (२) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः। વત્ર કારૂાર ધિરને વઝુમમાળે “વાયુમન્નાવવિરોષવિરોષામ્યા” કારાર કૃતિ सूत्रे अधिकरणस्य अनारम्भात् दोषः । ४।३।३ अधिकरणे वल्लभभाष्ये "तड़ितोऽधि वरुण सम्बन्धात्" ४।३।३ इति सूत्रे अधिकरणस्य अनारमात् दोषः ।। ४।३।४ अधिकरणे माध्वभाष्ये "वैधुतेनैव ततस्तच्छुते" ४।३।६ इति सूत्रे अधिकरणस्य आरम्भात दोष। ____४।३१६ अधिकरणे भा-रा-नि-म-श्री-श्रीप-भायेषु "अप्रतीकालम्बनान् नयति इति पादरायण उभयथाऽदोषात् तत्क्रतुश्च” ४।३।१५ इति सूत्रे अधिकरणस्य अरचनाया दोषः । एव च अस्मिन् पादे भाष्याणा दोपसमाहारे कृते दृश्यते भाष्यनाम अधिकरणस्य अरचनाया अधिकरणस्य रचनाया भास्करभाष्य १ दोष. रामानुजभाष्ये નિખ્યામાળે माध्वभाज्ये दोषः श्रीकण्ठभाष्ये or or ora
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy