________________
२२८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः)
(५) "स्मृतेश्च” ४।३।११ (५२८) इति अत्रापि तथा । इति एतत्त्रयं सिद्धान्तसूत्रम् । प्रथमान्तपदाभावात् हेतुसमुच्चायक-च-कारात् न अधिकरणारम्भः, ४र्थ सामान्यनियमात ६ष्ठ विशेषनियमाच्च । अत. परं सूत्रत्रयं पूर्वपक्षज्ञापकम् ।
(६) “परं जैमिनिमुख्यत्वात्" ४।३।१२ (५२९) इत्यत्र “परं" "जैमिनिः" इति प्रथमान्तपदद्वयसत्वेऽपि नाम्ना परमतकीर्तनात्, तथा च “कस्मात् परं" इति आकाक्षाय) साकाक्षत्वात् नास्य अधिकरणारम्भकत्वम् । एतत् जैमिनेर्मतम् विषयान्तरस्य अज्ञापकप्रतिकृलार्थक-पूर्वपक्षसूत्रम् । ४र्थ सामान्यनियमात्, १०म विशेषनियमाच ।
(७) "दर्शनाच” ४।३।१३ (५३०) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । च-कारस्य हेतुसमुच्चयार्थकत्वाच । ४र्थ सामान्यनियमात , ६ष्ठ विशेषनियमाच्च ।
(८) "नच कार्य प्रतिपत्यभिसन्धिः" ४।३।१४ (५३१)इत्यत्र "प्रतिपत्त्यभिसन्धि" इति प्रथमान्तपदसत्त्वेऽपि “न च”-पढसमभिव्याहारात् नास्य अधिकरणारम्भकत्वम् । च-कारस्थ हेतुसमुच्चायकार्थकत्वात् । ४) सामान्यनियमात् , ६ष्ठ विशेषनियमाच्च । परसूत्रे अधिकरणास्मात् अत्र अधिकरणसमाप्ति. कल्पयितुं शक्यते । इति एतत्त्रयं पुन. पूर्वपक्षसूत्रम् । पूर्वपक्षण अधिकरणसमाप्तिसागत्यम् उत्तराधिकरणे विचारयिष्यते ।
प४म् अप्रतीकालम्वनाधिकरणम् । अत्र “अप्रतीकाल बनान् नयतीति बादरायण उभयथाऽदोपात् तस्क्रतुश्च” ४।३।१५ (५३२) इति सूत्रस्य "अप्रतीकाल बनान्”-पदात् अस्य "अप्रतीकालम्बनाधिकरण” नाम । तत्र शंकर-वल्लभ-भाप्ययो अधिकरणाम दृश्यते, अन्येषु तु न तथा । तेन शाकरभाष्ये सूत्रद्वयात्मक-तदीयपष्ठाधिकरणस्य प्रथम सूत्रम्, वल्लभभाये सूत्रद्वयात्मकतदीयचतुर्थाधिकरणस्य प्रथम सूत्रम् । भा-रा-नि-श्री-श्रीप-भाप्येषु सूत्रदशकात्मकतदीपञ्चमाधिकरणस्य नवमं सूत्रम् । भाध्वमाप्ये तु सूत्रदशकात्मकतदीय-पठाधिकरणस्य नवौ सूत्रम् । तच्च सूत्रद्वयम्
। “अप्रतीकालम्बनान् नयतीति बादरायण
उभयथाऽदोपात तत्क्रतुश्च” ४।३।१५ (५३२) २ "विशेप च दर्शयति" ४।३।१६ (५३३)
अत्र (१) अप्रतीकाल बनान् नयतीति बादरायण उभयथाऽटोपात् तत्मातुश्च" ४।३११५ (५३०) न्यन "बादरायण" "तत्कनु" इति प्रथमान्तपदाभ्याम् अस्य अधिकरणारम्भ
मगन्ते । स्वगताव्यापनाय विषयान्तरजापनाय च पादयण इति प्रथमान्त-"नाग"-पढेन सुरम्य रजित यात् न दोष । ततश्च "अमानव पुरुषः" इति प्रथमान्तपदम्य अत्र उजनीयraid | अन अन अधिक युध्यत । 2र्थ मागान्यनियमात् १०म विशंपनियमात १२ विनियमाघ । भा-रा-नि-म-श्री-श्रीप भाप्येष गन अधिकरणं न रचितम् । तत्र ताधि