Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 512
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) इदानीं द्रष्टव्यम् अनेन निवन्धन अस्मिन् पादे अधिकरणरचनायाम् (१) कति कीदृशा नियमा अत्र सङ्कलिताः । ( २ ) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः । ( ३ ) काश्च श्रुतय. कैश्च सूत्रः उपजीव्यत्वेन गृहीताः। ( ४ ) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिर्भविष्यति इति । एते च चत्वार. विषयाः अधस्तात् क्रमेण प्रदश्यन्ते, तत्र प्रथमस्तावत् (१) कति च कीदृशा नियमा अत्र संकलिताः । अत्र न कोऽपि नियम संकलितः, अतो द्रष्टव्यम् (२) कति च दोषाः कस्य भाष्यस्य कथं संहत्ताः । इति । तंत्र ४।२।२ अधिकरणे नि-व-भाष्ययो. "तन्मनः प्राणः उत्तरात् ४।२।३ सूत्र अधिफरणस्य अनारमात् दोष। ४।२।३ अधिकरणे नि-व-भाष्ययो “सोऽध्यक्षे तदुपगमादिभ्यः” ४।२।४ सूत्रे अधिकरणस्य अनारम्मात् दोष। तत्रैव रा-म-श्रीप-व-भाष्येषु भूतेषु तच्छ्रुते" ४।२।५ सूत्रे अधिकरणस्य आरम्भात् दोषः। तत्रैव माध्वभाष्ये "नैकस्मिन् दर्शयतो हि" ४।२।६ सूत्रे अधिकरणस्य आरमात् दोषः। ४।२।५ अधिकरणे रा-नि-म-श्रीप-व-भाष्येषु “तदपीतेः संसारव्यपदेशात्” ४।२।८ सूत्रे अधिकरणस्य अरचनाया दोषः । ___।२।६ अधिकरणे रा-नि-म-श्री-श्रीप-व-भाव्येषु "प्रतिषेधात् इति चेन्न शारीरात्" ४।२।१२ सूत्रे अधिकरणस्य अनारम्भात् दोषः । ४।२।७ अधिकरणे वल्लभभाष्ये "तानि परे तथा बाह" ४।२।१५ सूत्रे अधिकरणस्य अनारम्भात् दोषः। ४।२।८ अधिकरणे नि-श्री-भाष्ययोः "अविभागो वचनात्” ४।२।१६ सूत्रे अधिकरणस्य अनारम्भात् दोष । ४।२।१० अधिकरणे म-नि-भाष्ययोः “रम्यनुसारी” ४।२।१८ .सूत्रे अधिकरणस्य अनारम्भात् दो५ । तत्रैव रा-नि-श्रीप-व-भाष्येषु “निशि नेति चेन्न सम्बन्धस्य यावदेहभावित्वात् दर्शयति च" ४।२।१९ सूत्रे अधिकरणस्य आरम्भात् दोष । ४।२।११ अधिकरणे नि-म-व-भाज्येपु “अतश्चायनेऽपि दक्षिणे" ४।२।२० सूत्रे अधिकरणस्य अनारम्भात् दोप. ।

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555